Singular | Dual | Plural | |
Nominative |
अगीता
agītā |
अगीते
agīte |
अगीताः
agītāḥ |
Vocative |
अगीते
agīte |
अगीते
agīte |
अगीताः
agītāḥ |
Accusative |
अगीताम्
agītām |
अगीते
agīte |
अगीताः
agītāḥ |
Instrumental |
अगीतया
agītayā |
अगीताभ्याम्
agītābhyām |
अगीताभिः
agītābhiḥ |
Dative |
अगीतायै
agītāyai |
अगीताभ्याम्
agītābhyām |
अगीताभ्यः
agītābhyaḥ |
Ablative |
अगीतायाः
agītāyāḥ |
अगीताभ्याम्
agītābhyām |
अगीताभ्यः
agītābhyaḥ |
Genitive |
अगीतायाः
agītāyāḥ |
अगीतयोः
agītayoḥ |
अगीतानाम्
agītānām |
Locative |
अगीतायाम्
agītāyām |
अगीतयोः
agītayoḥ |
अगीतासु
agītāsu |