Sanskrit tools

Sanskrit declension


Declension of अगीता agītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगीता agītā
अगीते agīte
अगीताः agītāḥ
Vocative अगीते agīte
अगीते agīte
अगीताः agītāḥ
Accusative अगीताम् agītām
अगीते agīte
अगीताः agītāḥ
Instrumental अगीतया agītayā
अगीताभ्याम् agītābhyām
अगीताभिः agītābhiḥ
Dative अगीतायै agītāyai
अगीताभ्याम् agītābhyām
अगीताभ्यः agītābhyaḥ
Ablative अगीतायाः agītāyāḥ
अगीताभ्याम् agītābhyām
अगीताभ्यः agītābhyaḥ
Genitive अगीतायाः agītāyāḥ
अगीतयोः agītayoḥ
अगीतानाम् agītānām
Locative अगीतायाम् agītāyām
अगीतयोः agītayoḥ
अगीतासु agītāsu