| Singular | Dual | Plural |
Nominative |
अन्यथाकृतम्
anyathākṛtam
|
अन्यथाकृते
anyathākṛte
|
अन्यथाकृतानि
anyathākṛtāni
|
Vocative |
अन्यथाकृत
anyathākṛta
|
अन्यथाकृते
anyathākṛte
|
अन्यथाकृतानि
anyathākṛtāni
|
Accusative |
अन्यथाकृतम्
anyathākṛtam
|
अन्यथाकृते
anyathākṛte
|
अन्यथाकृतानि
anyathākṛtāni
|
Instrumental |
अन्यथाकृतेन
anyathākṛtena
|
अन्यथाकृताभ्याम्
anyathākṛtābhyām
|
अन्यथाकृतैः
anyathākṛtaiḥ
|
Dative |
अन्यथाकृताय
anyathākṛtāya
|
अन्यथाकृताभ्याम्
anyathākṛtābhyām
|
अन्यथाकृतेभ्यः
anyathākṛtebhyaḥ
|
Ablative |
अन्यथाकृतात्
anyathākṛtāt
|
अन्यथाकृताभ्याम्
anyathākṛtābhyām
|
अन्यथाकृतेभ्यः
anyathākṛtebhyaḥ
|
Genitive |
अन्यथाकृतस्य
anyathākṛtasya
|
अन्यथाकृतयोः
anyathākṛtayoḥ
|
अन्यथाकृतानाम्
anyathākṛtānām
|
Locative |
अन्यथाकृते
anyathākṛte
|
अन्यथाकृतयोः
anyathākṛtayoḥ
|
अन्यथाकृतेषु
anyathākṛteṣu
|