Sanskrit tools

Sanskrit declension


Declension of अगीत agīta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगीतम् agītam
अगीते agīte
अगीतानि agītāni
Vocative अगीत agīta
अगीते agīte
अगीतानि agītāni
Accusative अगीतम् agītam
अगीते agīte
अगीतानि agītāni
Instrumental अगीतेन agītena
अगीताभ्याम् agītābhyām
अगीतैः agītaiḥ
Dative अगीताय agītāya
अगीताभ्याम् agītābhyām
अगीतेभ्यः agītebhyaḥ
Ablative अगीतात् agītāt
अगीताभ्याम् agītābhyām
अगीतेभ्यः agītebhyaḥ
Genitive अगीतस्य agītasya
अगीतयोः agītayoḥ
अगीतानाम् agītānām
Locative अगीते agīte
अगीतयोः agītayoḥ
अगीतेषु agīteṣu