Singular | Dual | Plural | |
Nominative |
अन्यथाख्यातिः
anyathākhyātiḥ |
अन्यथाख्याती
anyathākhyātī |
अन्यथाख्यातयः
anyathākhyātayaḥ |
Vocative |
अन्यथाख्याते
anyathākhyāte |
अन्यथाख्याती
anyathākhyātī |
अन्यथाख्यातयः
anyathākhyātayaḥ |
Accusative |
अन्यथाख्यातिम्
anyathākhyātim |
अन्यथाख्याती
anyathākhyātī |
अन्यथाख्यातीः
anyathākhyātīḥ |
Instrumental |
अन्यथाख्यात्या
anyathākhyātyā |
अन्यथाख्यातिभ्याम्
anyathākhyātibhyām |
अन्यथाख्यातिभिः
anyathākhyātibhiḥ |
Dative |
अन्यथाख्यातये
anyathākhyātaye अन्यथाख्यात्यै anyathākhyātyai |
अन्यथाख्यातिभ्याम्
anyathākhyātibhyām |
अन्यथाख्यातिभ्यः
anyathākhyātibhyaḥ |
Ablative |
अन्यथाख्यातेः
anyathākhyāteḥ अन्यथाख्यात्याः anyathākhyātyāḥ |
अन्यथाख्यातिभ्याम्
anyathākhyātibhyām |
अन्यथाख्यातिभ्यः
anyathākhyātibhyaḥ |
Genitive |
अन्यथाख्यातेः
anyathākhyāteḥ अन्यथाख्यात्याः anyathākhyātyāḥ |
अन्यथाख्यात्योः
anyathākhyātyoḥ |
अन्यथाख्यातीनाम्
anyathākhyātīnām |
Locative |
अन्यथाख्यातौ
anyathākhyātau अन्यथाख्यात्याम् anyathākhyātyām |
अन्यथाख्यात्योः
anyathākhyātyoḥ |
अन्यथाख्यातिषु
anyathākhyātiṣu |