Sanskrit tools

Sanskrit declension


Declension of अन्यथाख्याति anyathākhyāti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यथाख्यातिः anyathākhyātiḥ
अन्यथाख्याती anyathākhyātī
अन्यथाख्यातयः anyathākhyātayaḥ
Vocative अन्यथाख्याते anyathākhyāte
अन्यथाख्याती anyathākhyātī
अन्यथाख्यातयः anyathākhyātayaḥ
Accusative अन्यथाख्यातिम् anyathākhyātim
अन्यथाख्याती anyathākhyātī
अन्यथाख्यातीः anyathākhyātīḥ
Instrumental अन्यथाख्यात्या anyathākhyātyā
अन्यथाख्यातिभ्याम् anyathākhyātibhyām
अन्यथाख्यातिभिः anyathākhyātibhiḥ
Dative अन्यथाख्यातये anyathākhyātaye
अन्यथाख्यात्यै anyathākhyātyai
अन्यथाख्यातिभ्याम् anyathākhyātibhyām
अन्यथाख्यातिभ्यः anyathākhyātibhyaḥ
Ablative अन्यथाख्यातेः anyathākhyāteḥ
अन्यथाख्यात्याः anyathākhyātyāḥ
अन्यथाख्यातिभ्याम् anyathākhyātibhyām
अन्यथाख्यातिभ्यः anyathākhyātibhyaḥ
Genitive अन्यथाख्यातेः anyathākhyāteḥ
अन्यथाख्यात्याः anyathākhyātyāḥ
अन्यथाख्यात्योः anyathākhyātyoḥ
अन्यथाख्यातीनाम् anyathākhyātīnām
Locative अन्यथाख्यातौ anyathākhyātau
अन्यथाख्यात्याम् anyathākhyātyām
अन्यथाख्यात्योः anyathākhyātyoḥ
अन्यथाख्यातिषु anyathākhyātiṣu