Sanskrit tools

Sanskrit declension


Declension of अन्यथात्व anyathātva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यथात्वम् anyathātvam
अन्यथात्वे anyathātve
अन्यथात्वानि anyathātvāni
Vocative अन्यथात्व anyathātva
अन्यथात्वे anyathātve
अन्यथात्वानि anyathātvāni
Accusative अन्यथात्वम् anyathātvam
अन्यथात्वे anyathātve
अन्यथात्वानि anyathātvāni
Instrumental अन्यथात्वेन anyathātvena
अन्यथात्वाभ्याम् anyathātvābhyām
अन्यथात्वैः anyathātvaiḥ
Dative अन्यथात्वाय anyathātvāya
अन्यथात्वाभ्याम् anyathātvābhyām
अन्यथात्वेभ्यः anyathātvebhyaḥ
Ablative अन्यथात्वात् anyathātvāt
अन्यथात्वाभ्याम् anyathātvābhyām
अन्यथात्वेभ्यः anyathātvebhyaḥ
Genitive अन्यथात्वस्य anyathātvasya
अन्यथात्वयोः anyathātvayoḥ
अन्यथात्वानाम् anyathātvānām
Locative अन्यथात्वे anyathātve
अन्यथात्वयोः anyathātvayoḥ
अन्यथात्वेषु anyathātveṣu