| Singular | Dual | Plural |
Nominative |
अन्यथात्वम्
anyathātvam
|
अन्यथात्वे
anyathātve
|
अन्यथात्वानि
anyathātvāni
|
Vocative |
अन्यथात्व
anyathātva
|
अन्यथात्वे
anyathātve
|
अन्यथात्वानि
anyathātvāni
|
Accusative |
अन्यथात्वम्
anyathātvam
|
अन्यथात्वे
anyathātve
|
अन्यथात्वानि
anyathātvāni
|
Instrumental |
अन्यथात्वेन
anyathātvena
|
अन्यथात्वाभ्याम्
anyathātvābhyām
|
अन्यथात्वैः
anyathātvaiḥ
|
Dative |
अन्यथात्वाय
anyathātvāya
|
अन्यथात्वाभ्याम्
anyathātvābhyām
|
अन्यथात्वेभ्यः
anyathātvebhyaḥ
|
Ablative |
अन्यथात्वात्
anyathātvāt
|
अन्यथात्वाभ्याम्
anyathātvābhyām
|
अन्यथात्वेभ्यः
anyathātvebhyaḥ
|
Genitive |
अन्यथात्वस्य
anyathātvasya
|
अन्यथात्वयोः
anyathātvayoḥ
|
अन्यथात्वानाम्
anyathātvānām
|
Locative |
अन्यथात्वे
anyathātve
|
अन्यथात्वयोः
anyathātvayoḥ
|
अन्यथात्वेषु
anyathātveṣu
|