Sanskrit tools

Sanskrit declension


Declension of अन्यथाभाव anyathābhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यथाभावः anyathābhāvaḥ
अन्यथाभावौ anyathābhāvau
अन्यथाभावाः anyathābhāvāḥ
Vocative अन्यथाभाव anyathābhāva
अन्यथाभावौ anyathābhāvau
अन्यथाभावाः anyathābhāvāḥ
Accusative अन्यथाभावम् anyathābhāvam
अन्यथाभावौ anyathābhāvau
अन्यथाभावान् anyathābhāvān
Instrumental अन्यथाभावेन anyathābhāvena
अन्यथाभावाभ्याम् anyathābhāvābhyām
अन्यथाभावैः anyathābhāvaiḥ
Dative अन्यथाभावाय anyathābhāvāya
अन्यथाभावाभ्याम् anyathābhāvābhyām
अन्यथाभावेभ्यः anyathābhāvebhyaḥ
Ablative अन्यथाभावात् anyathābhāvāt
अन्यथाभावाभ्याम् anyathābhāvābhyām
अन्यथाभावेभ्यः anyathābhāvebhyaḥ
Genitive अन्यथाभावस्य anyathābhāvasya
अन्यथाभावयोः anyathābhāvayoḥ
अन्यथाभावानाम् anyathābhāvānām
Locative अन्यथाभावे anyathābhāve
अन्यथाभावयोः anyathābhāvayoḥ
अन्यथाभावेषु anyathābhāveṣu