| Singular | Dual | Plural |
Nominative |
अन्यथाभावः
anyathābhāvaḥ
|
अन्यथाभावौ
anyathābhāvau
|
अन्यथाभावाः
anyathābhāvāḥ
|
Vocative |
अन्यथाभाव
anyathābhāva
|
अन्यथाभावौ
anyathābhāvau
|
अन्यथाभावाः
anyathābhāvāḥ
|
Accusative |
अन्यथाभावम्
anyathābhāvam
|
अन्यथाभावौ
anyathābhāvau
|
अन्यथाभावान्
anyathābhāvān
|
Instrumental |
अन्यथाभावेन
anyathābhāvena
|
अन्यथाभावाभ्याम्
anyathābhāvābhyām
|
अन्यथाभावैः
anyathābhāvaiḥ
|
Dative |
अन्यथाभावाय
anyathābhāvāya
|
अन्यथाभावाभ्याम्
anyathābhāvābhyām
|
अन्यथाभावेभ्यः
anyathābhāvebhyaḥ
|
Ablative |
अन्यथाभावात्
anyathābhāvāt
|
अन्यथाभावाभ्याम्
anyathābhāvābhyām
|
अन्यथाभावेभ्यः
anyathābhāvebhyaḥ
|
Genitive |
अन्यथाभावस्य
anyathābhāvasya
|
अन्यथाभावयोः
anyathābhāvayoḥ
|
अन्यथाभावानाम्
anyathābhāvānām
|
Locative |
अन्यथाभावे
anyathābhāve
|
अन्यथाभावयोः
anyathābhāvayoḥ
|
अन्यथाभावेषु
anyathābhāveṣu
|