| Singular | Dual | Plural |
Nominative |
अन्यथाभूतः
anyathābhūtaḥ
|
अन्यथाभूतौ
anyathābhūtau
|
अन्यथाभूताः
anyathābhūtāḥ
|
Vocative |
अन्यथाभूत
anyathābhūta
|
अन्यथाभूतौ
anyathābhūtau
|
अन्यथाभूताः
anyathābhūtāḥ
|
Accusative |
अन्यथाभूतम्
anyathābhūtam
|
अन्यथाभूतौ
anyathābhūtau
|
अन्यथाभूतान्
anyathābhūtān
|
Instrumental |
अन्यथाभूतेन
anyathābhūtena
|
अन्यथाभूताभ्याम्
anyathābhūtābhyām
|
अन्यथाभूतैः
anyathābhūtaiḥ
|
Dative |
अन्यथाभूताय
anyathābhūtāya
|
अन्यथाभूताभ्याम्
anyathābhūtābhyām
|
अन्यथाभूतेभ्यः
anyathābhūtebhyaḥ
|
Ablative |
अन्यथाभूतात्
anyathābhūtāt
|
अन्यथाभूताभ्याम्
anyathābhūtābhyām
|
अन्यथाभूतेभ्यः
anyathābhūtebhyaḥ
|
Genitive |
अन्यथाभूतस्य
anyathābhūtasya
|
अन्यथाभूतयोः
anyathābhūtayoḥ
|
अन्यथाभूतानाम्
anyathābhūtānām
|
Locative |
अन्यथाभूते
anyathābhūte
|
अन्यथाभूतयोः
anyathābhūtayoḥ
|
अन्यथाभूतेषु
anyathābhūteṣu
|