| Singular | Dual | Plural |
Nominative |
अन्यथाभूता
anyathābhūtā
|
अन्यथाभूते
anyathābhūte
|
अन्यथाभूताः
anyathābhūtāḥ
|
Vocative |
अन्यथाभूते
anyathābhūte
|
अन्यथाभूते
anyathābhūte
|
अन्यथाभूताः
anyathābhūtāḥ
|
Accusative |
अन्यथाभूताम्
anyathābhūtām
|
अन्यथाभूते
anyathābhūte
|
अन्यथाभूताः
anyathābhūtāḥ
|
Instrumental |
अन्यथाभूतया
anyathābhūtayā
|
अन्यथाभूताभ्याम्
anyathābhūtābhyām
|
अन्यथाभूताभिः
anyathābhūtābhiḥ
|
Dative |
अन्यथाभूतायै
anyathābhūtāyai
|
अन्यथाभूताभ्याम्
anyathābhūtābhyām
|
अन्यथाभूताभ्यः
anyathābhūtābhyaḥ
|
Ablative |
अन्यथाभूतायाः
anyathābhūtāyāḥ
|
अन्यथाभूताभ्याम्
anyathābhūtābhyām
|
अन्यथाभूताभ्यः
anyathābhūtābhyaḥ
|
Genitive |
अन्यथाभूतायाः
anyathābhūtāyāḥ
|
अन्यथाभूतयोः
anyathābhūtayoḥ
|
अन्यथाभूतानाम्
anyathābhūtānām
|
Locative |
अन्यथाभूतायाम्
anyathābhūtāyām
|
अन्यथाभूतयोः
anyathābhūtayoḥ
|
अन्यथाभूतासु
anyathābhūtāsu
|