Sanskrit tools

Sanskrit declension


Declension of अन्यथाभूता anyathābhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यथाभूता anyathābhūtā
अन्यथाभूते anyathābhūte
अन्यथाभूताः anyathābhūtāḥ
Vocative अन्यथाभूते anyathābhūte
अन्यथाभूते anyathābhūte
अन्यथाभूताः anyathābhūtāḥ
Accusative अन्यथाभूताम् anyathābhūtām
अन्यथाभूते anyathābhūte
अन्यथाभूताः anyathābhūtāḥ
Instrumental अन्यथाभूतया anyathābhūtayā
अन्यथाभूताभ्याम् anyathābhūtābhyām
अन्यथाभूताभिः anyathābhūtābhiḥ
Dative अन्यथाभूतायै anyathābhūtāyai
अन्यथाभूताभ्याम् anyathābhūtābhyām
अन्यथाभूताभ्यः anyathābhūtābhyaḥ
Ablative अन्यथाभूतायाः anyathābhūtāyāḥ
अन्यथाभूताभ्याम् anyathābhūtābhyām
अन्यथाभूताभ्यः anyathābhūtābhyaḥ
Genitive अन्यथाभूतायाः anyathābhūtāyāḥ
अन्यथाभूतयोः anyathābhūtayoḥ
अन्यथाभूतानाम् anyathābhūtānām
Locative अन्यथाभूतायाम् anyathābhūtāyām
अन्यथाभूतयोः anyathābhūtayoḥ
अन्यथाभूतासु anyathābhūtāsu