| Singular | Dual | Plural |
Nominative |
अन्यथासिद्धः
anyathāsiddhaḥ
|
अन्यथासिद्धौ
anyathāsiddhau
|
अन्यथासिद्धाः
anyathāsiddhāḥ
|
Vocative |
अन्यथासिद्ध
anyathāsiddha
|
अन्यथासिद्धौ
anyathāsiddhau
|
अन्यथासिद्धाः
anyathāsiddhāḥ
|
Accusative |
अन्यथासिद्धम्
anyathāsiddham
|
अन्यथासिद्धौ
anyathāsiddhau
|
अन्यथासिद्धान्
anyathāsiddhān
|
Instrumental |
अन्यथासिद्धेन
anyathāsiddhena
|
अन्यथासिद्धाभ्याम्
anyathāsiddhābhyām
|
अन्यथासिद्धैः
anyathāsiddhaiḥ
|
Dative |
अन्यथासिद्धाय
anyathāsiddhāya
|
अन्यथासिद्धाभ्याम्
anyathāsiddhābhyām
|
अन्यथासिद्धेभ्यः
anyathāsiddhebhyaḥ
|
Ablative |
अन्यथासिद्धात्
anyathāsiddhāt
|
अन्यथासिद्धाभ्याम्
anyathāsiddhābhyām
|
अन्यथासिद्धेभ्यः
anyathāsiddhebhyaḥ
|
Genitive |
अन्यथासिद्धस्य
anyathāsiddhasya
|
अन्यथासिद्धयोः
anyathāsiddhayoḥ
|
अन्यथासिद्धानाम्
anyathāsiddhānām
|
Locative |
अन्यथासिद्धे
anyathāsiddhe
|
अन्यथासिद्धयोः
anyathāsiddhayoḥ
|
अन्यथासिद्धेषु
anyathāsiddheṣu
|