Sanskrit tools

Sanskrit declension


Declension of अन्यथासिद्ध anyathāsiddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यथासिद्धः anyathāsiddhaḥ
अन्यथासिद्धौ anyathāsiddhau
अन्यथासिद्धाः anyathāsiddhāḥ
Vocative अन्यथासिद्ध anyathāsiddha
अन्यथासिद्धौ anyathāsiddhau
अन्यथासिद्धाः anyathāsiddhāḥ
Accusative अन्यथासिद्धम् anyathāsiddham
अन्यथासिद्धौ anyathāsiddhau
अन्यथासिद्धान् anyathāsiddhān
Instrumental अन्यथासिद्धेन anyathāsiddhena
अन्यथासिद्धाभ्याम् anyathāsiddhābhyām
अन्यथासिद्धैः anyathāsiddhaiḥ
Dative अन्यथासिद्धाय anyathāsiddhāya
अन्यथासिद्धाभ्याम् anyathāsiddhābhyām
अन्यथासिद्धेभ्यः anyathāsiddhebhyaḥ
Ablative अन्यथासिद्धात् anyathāsiddhāt
अन्यथासिद्धाभ्याम् anyathāsiddhābhyām
अन्यथासिद्धेभ्यः anyathāsiddhebhyaḥ
Genitive अन्यथासिद्धस्य anyathāsiddhasya
अन्यथासिद्धयोः anyathāsiddhayoḥ
अन्यथासिद्धानाम् anyathāsiddhānām
Locative अन्यथासिद्धे anyathāsiddhe
अन्यथासिद्धयोः anyathāsiddhayoḥ
अन्यथासिद्धेषु anyathāsiddheṣu