Singular | Dual | Plural | |
Nominative |
अन्यथासिद्धिः
anyathāsiddhiḥ |
अन्यथासिद्धी
anyathāsiddhī |
अन्यथासिद्धयः
anyathāsiddhayaḥ |
Vocative |
अन्यथासिद्धे
anyathāsiddhe |
अन्यथासिद्धी
anyathāsiddhī |
अन्यथासिद्धयः
anyathāsiddhayaḥ |
Accusative |
अन्यथासिद्धिम्
anyathāsiddhim |
अन्यथासिद्धी
anyathāsiddhī |
अन्यथासिद्धीः
anyathāsiddhīḥ |
Instrumental |
अन्यथासिद्ध्या
anyathāsiddhyā |
अन्यथासिद्धिभ्याम्
anyathāsiddhibhyām |
अन्यथासिद्धिभिः
anyathāsiddhibhiḥ |
Dative |
अन्यथासिद्धये
anyathāsiddhaye अन्यथासिद्ध्यै anyathāsiddhyai |
अन्यथासिद्धिभ्याम्
anyathāsiddhibhyām |
अन्यथासिद्धिभ्यः
anyathāsiddhibhyaḥ |
Ablative |
अन्यथासिद्धेः
anyathāsiddheḥ अन्यथासिद्ध्याः anyathāsiddhyāḥ |
अन्यथासिद्धिभ्याम्
anyathāsiddhibhyām |
अन्यथासिद्धिभ्यः
anyathāsiddhibhyaḥ |
Genitive |
अन्यथासिद्धेः
anyathāsiddheḥ अन्यथासिद्ध्याः anyathāsiddhyāḥ |
अन्यथासिद्ध्योः
anyathāsiddhyoḥ |
अन्यथासिद्धीनाम्
anyathāsiddhīnām |
Locative |
अन्यथासिद्धौ
anyathāsiddhau अन्यथासिद्ध्याम् anyathāsiddhyām |
अन्यथासिद्ध्योः
anyathāsiddhyoḥ |
अन्यथासिद्धिषु
anyathāsiddhiṣu |