Sanskrit tools

Sanskrit declension


Declension of अन्यथासिद्धि anyathāsiddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यथासिद्धिः anyathāsiddhiḥ
अन्यथासिद्धी anyathāsiddhī
अन्यथासिद्धयः anyathāsiddhayaḥ
Vocative अन्यथासिद्धे anyathāsiddhe
अन्यथासिद्धी anyathāsiddhī
अन्यथासिद्धयः anyathāsiddhayaḥ
Accusative अन्यथासिद्धिम् anyathāsiddhim
अन्यथासिद्धी anyathāsiddhī
अन्यथासिद्धीः anyathāsiddhīḥ
Instrumental अन्यथासिद्ध्या anyathāsiddhyā
अन्यथासिद्धिभ्याम् anyathāsiddhibhyām
अन्यथासिद्धिभिः anyathāsiddhibhiḥ
Dative अन्यथासिद्धये anyathāsiddhaye
अन्यथासिद्ध्यै anyathāsiddhyai
अन्यथासिद्धिभ्याम् anyathāsiddhibhyām
अन्यथासिद्धिभ्यः anyathāsiddhibhyaḥ
Ablative अन्यथासिद्धेः anyathāsiddheḥ
अन्यथासिद्ध्याः anyathāsiddhyāḥ
अन्यथासिद्धिभ्याम् anyathāsiddhibhyām
अन्यथासिद्धिभ्यः anyathāsiddhibhyaḥ
Genitive अन्यथासिद्धेः anyathāsiddheḥ
अन्यथासिद्ध्याः anyathāsiddhyāḥ
अन्यथासिद्ध्योः anyathāsiddhyoḥ
अन्यथासिद्धीनाम् anyathāsiddhīnām
Locative अन्यथासिद्धौ anyathāsiddhau
अन्यथासिद्ध्याम् anyathāsiddhyām
अन्यथासिद्ध्योः anyathāsiddhyoḥ
अन्यथासिद्धिषु anyathāsiddhiṣu