Singular | Dual | Plural | |
Nominative |
अग्वीः
agvīḥ |
अग्व्यौ
agvyau |
अग्व्यः
agvyaḥ |
Vocative |
अग्वीः
agvīḥ |
अग्व्यौ
agvyau |
अग्व्यः
agvyaḥ |
Accusative |
अग्व्यम्
agvyam |
अग्व्यौ
agvyau |
अग्व्यः
agvyaḥ |
Instrumental |
अग्व्या
agvyā |
अग्वीभ्याम्
agvībhyām |
अग्वीभिः
agvībhiḥ |
Dative |
अग्व्ये
agvye |
अग्वीभ्याम्
agvībhyām |
अग्वीभ्यः
agvībhyaḥ |
Ablative |
अग्व्यः
agvyaḥ |
अग्वीभ्याम्
agvībhyām |
अग्वीभ्यः
agvībhyaḥ |
Genitive |
अग्व्यः
agvyaḥ |
अग्व्योः
agvyoḥ |
अग्व्याम्
agvyām |
Locative |
अग्व्यि
agvyi |
अग्व्योः
agvyoḥ |
अग्वीषु
agvīṣu |