Sanskrit tools

Sanskrit declension


Declension of अगो ago, f.

Reference(s): Müller p. 97, §218 - .
Müller p. 98, §219 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au and Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative अगौः agauḥ
अगावौ agāvau
अगावः agāvaḥ
Vocative अगौः agauḥ
अगावौ agāvau
अगावः agāvaḥ
Accusative अगाम् agām
अगावौ agāvau
अगाः agāḥ
Instrumental अगवा agavā
अगोभ्याम् agobhyām
अगोभिः agobhiḥ
Dative अगवे agave
अगोभ्याम् agobhyām
अगोभ्यः agobhyaḥ
Ablative अगोः agoḥ
अगोभ्याम् agobhyām
अगोभ्यः agobhyaḥ
Genitive अगोः agoḥ
अगवोः agavoḥ
अगवाम् agavām
Locative अगवि agavi
अगवोः agavoḥ
अगोषु agoṣu