Sanskrit tools

Sanskrit declension


Declension of निवासित nivāsita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निवासितः nivāsitaḥ
निवासितौ nivāsitau
निवासिताः nivāsitāḥ
Vocative निवासित nivāsita
निवासितौ nivāsitau
निवासिताः nivāsitāḥ
Accusative निवासितम् nivāsitam
निवासितौ nivāsitau
निवासितान् nivāsitān
Instrumental निवासितेन nivāsitena
निवासिताभ्याम् nivāsitābhyām
निवासितैः nivāsitaiḥ
Dative निवासिताय nivāsitāya
निवासिताभ्याम् nivāsitābhyām
निवासितेभ्यः nivāsitebhyaḥ
Ablative निवासितात् nivāsitāt
निवासिताभ्याम् nivāsitābhyām
निवासितेभ्यः nivāsitebhyaḥ
Genitive निवासितस्य nivāsitasya
निवासितयोः nivāsitayoḥ
निवासितानाम् nivāsitānām
Locative निवासिते nivāsite
निवासितयोः nivāsitayoḥ
निवासितेषु nivāsiteṣu