Sanskrit tools

Sanskrit declension


Declension of निवासित nivāsita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निवासितम् nivāsitam
निवासिते nivāsite
निवासितानि nivāsitāni
Vocative निवासित nivāsita
निवासिते nivāsite
निवासितानि nivāsitāni
Accusative निवासितम् nivāsitam
निवासिते nivāsite
निवासितानि nivāsitāni
Instrumental निवासितेन nivāsitena
निवासिताभ्याम् nivāsitābhyām
निवासितैः nivāsitaiḥ
Dative निवासिताय nivāsitāya
निवासिताभ्याम् nivāsitābhyām
निवासितेभ्यः nivāsitebhyaḥ
Ablative निवासितात् nivāsitāt
निवासिताभ्याम् nivāsitābhyām
निवासितेभ्यः nivāsitebhyaḥ
Genitive निवासितस्य nivāsitasya
निवासितयोः nivāsitayoḥ
निवासितानाम् nivāsitānām
Locative निवासिते nivāsite
निवासितयोः nivāsitayoḥ
निवासितेषु nivāsiteṣu