Sanskrit tools

Sanskrit declension


Declension of निशामणि niśāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निशामणिः niśāmaṇiḥ
निशामणी niśāmaṇī
निशामणयः niśāmaṇayaḥ
Vocative निशामणे niśāmaṇe
निशामणी niśāmaṇī
निशामणयः niśāmaṇayaḥ
Accusative निशामणिम् niśāmaṇim
निशामणी niśāmaṇī
निशामणीन् niśāmaṇīn
Instrumental निशामणिना niśāmaṇinā
निशामणिभ्याम् niśāmaṇibhyām
निशामणिभिः niśāmaṇibhiḥ
Dative निशामणये niśāmaṇaye
निशामणिभ्याम् niśāmaṇibhyām
निशामणिभ्यः niśāmaṇibhyaḥ
Ablative निशामणेः niśāmaṇeḥ
निशामणिभ्याम् niśāmaṇibhyām
निशामणिभ्यः niśāmaṇibhyaḥ
Genitive निशामणेः niśāmaṇeḥ
निशामण्योः niśāmaṇyoḥ
निशामणीनाम् niśāmaṇīnām
Locative निशामणौ niśāmaṇau
निशामण्योः niśāmaṇyoḥ
निशामणिषु niśāmaṇiṣu