Singular | Dual | Plural | |
Nominative |
निशामणिः
niśāmaṇiḥ |
निशामणी
niśāmaṇī |
निशामणयः
niśāmaṇayaḥ |
Vocative |
निशामणे
niśāmaṇe |
निशामणी
niśāmaṇī |
निशामणयः
niśāmaṇayaḥ |
Accusative |
निशामणिम्
niśāmaṇim |
निशामणी
niśāmaṇī |
निशामणीन्
niśāmaṇīn |
Instrumental |
निशामणिना
niśāmaṇinā |
निशामणिभ्याम्
niśāmaṇibhyām |
निशामणिभिः
niśāmaṇibhiḥ |
Dative |
निशामणये
niśāmaṇaye |
निशामणिभ्याम्
niśāmaṇibhyām |
निशामणिभ्यः
niśāmaṇibhyaḥ |
Ablative |
निशामणेः
niśāmaṇeḥ |
निशामणिभ्याम्
niśāmaṇibhyām |
निशामणिभ्यः
niśāmaṇibhyaḥ |
Genitive |
निशामणेः
niśāmaṇeḥ |
निशामण्योः
niśāmaṇyoḥ |
निशामणीनाम्
niśāmaṇīnām |
Locative |
निशामणौ
niśāmaṇau |
निशामण्योः
niśāmaṇyoḥ |
निशामणिषु
niśāmaṇiṣu |