Sanskrit tools

Sanskrit declension


Declension of निशेशवक्त्रा niśeśavaktrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निशेशवक्त्रा niśeśavaktrā
निशेशवक्त्रे niśeśavaktre
निशेशवक्त्राः niśeśavaktrāḥ
Vocative निशेशवक्त्रे niśeśavaktre
निशेशवक्त्रे niśeśavaktre
निशेशवक्त्राः niśeśavaktrāḥ
Accusative निशेशवक्त्राम् niśeśavaktrām
निशेशवक्त्रे niśeśavaktre
निशेशवक्त्राः niśeśavaktrāḥ
Instrumental निशेशवक्त्रया niśeśavaktrayā
निशेशवक्त्राभ्याम् niśeśavaktrābhyām
निशेशवक्त्राभिः niśeśavaktrābhiḥ
Dative निशेशवक्त्रायै niśeśavaktrāyai
निशेशवक्त्राभ्याम् niśeśavaktrābhyām
निशेशवक्त्राभ्यः niśeśavaktrābhyaḥ
Ablative निशेशवक्त्रायाः niśeśavaktrāyāḥ
निशेशवक्त्राभ्याम् niśeśavaktrābhyām
निशेशवक्त्राभ्यः niśeśavaktrābhyaḥ
Genitive निशेशवक्त्रायाः niśeśavaktrāyāḥ
निशेशवक्त्रयोः niśeśavaktrayoḥ
निशेशवक्त्राणाम् niśeśavaktrāṇām
Locative निशेशवक्त्रायाम् niśeśavaktrāyām
निशेशवक्त्रयोः niśeśavaktrayoḥ
निशेशवक्त्रासु niśeśavaktrāsu