| Singular | Dual | Plural |
Nominative |
निशेशवक्त्रा
niśeśavaktrā
|
निशेशवक्त्रे
niśeśavaktre
|
निशेशवक्त्राः
niśeśavaktrāḥ
|
Vocative |
निशेशवक्त्रे
niśeśavaktre
|
निशेशवक्त्रे
niśeśavaktre
|
निशेशवक्त्राः
niśeśavaktrāḥ
|
Accusative |
निशेशवक्त्राम्
niśeśavaktrām
|
निशेशवक्त्रे
niśeśavaktre
|
निशेशवक्त्राः
niśeśavaktrāḥ
|
Instrumental |
निशेशवक्त्रया
niśeśavaktrayā
|
निशेशवक्त्राभ्याम्
niśeśavaktrābhyām
|
निशेशवक्त्राभिः
niśeśavaktrābhiḥ
|
Dative |
निशेशवक्त्रायै
niśeśavaktrāyai
|
निशेशवक्त्राभ्याम्
niśeśavaktrābhyām
|
निशेशवक्त्राभ्यः
niśeśavaktrābhyaḥ
|
Ablative |
निशेशवक्त्रायाः
niśeśavaktrāyāḥ
|
निशेशवक्त्राभ्याम्
niśeśavaktrābhyām
|
निशेशवक्त्राभ्यः
niśeśavaktrābhyaḥ
|
Genitive |
निशेशवक्त्रायाः
niśeśavaktrāyāḥ
|
निशेशवक्त्रयोः
niśeśavaktrayoḥ
|
निशेशवक्त्राणाम्
niśeśavaktrāṇām
|
Locative |
निशेशवक्त्रायाम्
niśeśavaktrāyām
|
निशेशवक्त्रयोः
niśeśavaktrayoḥ
|
निशेशवक्त्रासु
niśeśavaktrāsu
|