Sanskrit tools

Sanskrit declension


Declension of निशीथचण्डा niśīthacaṇḍā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निशीथचण्डा niśīthacaṇḍā
निशीथचण्डे niśīthacaṇḍe
निशीथचण्डाः niśīthacaṇḍāḥ
Vocative निशीथचण्डे niśīthacaṇḍe
निशीथचण्डे niśīthacaṇḍe
निशीथचण्डाः niśīthacaṇḍāḥ
Accusative निशीथचण्डाम् niśīthacaṇḍām
निशीथचण्डे niśīthacaṇḍe
निशीथचण्डाः niśīthacaṇḍāḥ
Instrumental निशीथचण्डया niśīthacaṇḍayā
निशीथचण्डाभ्याम् niśīthacaṇḍābhyām
निशीथचण्डाभिः niśīthacaṇḍābhiḥ
Dative निशीथचण्डायै niśīthacaṇḍāyai
निशीथचण्डाभ्याम् niśīthacaṇḍābhyām
निशीथचण्डाभ्यः niśīthacaṇḍābhyaḥ
Ablative निशीथचण्डायाः niśīthacaṇḍāyāḥ
निशीथचण्डाभ्याम् niśīthacaṇḍābhyām
निशीथचण्डाभ्यः niśīthacaṇḍābhyaḥ
Genitive निशीथचण्डायाः niśīthacaṇḍāyāḥ
निशीथचण्डयोः niśīthacaṇḍayoḥ
निशीथचण्डानाम् niśīthacaṇḍānām
Locative निशीथचण्डायाम् niśīthacaṇḍāyām
निशीथचण्डयोः niśīthacaṇḍayoḥ
निशीथचण्डासु niśīthacaṇḍāsu