| Singular | Dual | Plural |
Nominative |
निशीथचण्डा
niśīthacaṇḍā
|
निशीथचण्डे
niśīthacaṇḍe
|
निशीथचण्डाः
niśīthacaṇḍāḥ
|
Vocative |
निशीथचण्डे
niśīthacaṇḍe
|
निशीथचण्डे
niśīthacaṇḍe
|
निशीथचण्डाः
niśīthacaṇḍāḥ
|
Accusative |
निशीथचण्डाम्
niśīthacaṇḍām
|
निशीथचण्डे
niśīthacaṇḍe
|
निशीथचण्डाः
niśīthacaṇḍāḥ
|
Instrumental |
निशीथचण्डया
niśīthacaṇḍayā
|
निशीथचण्डाभ्याम्
niśīthacaṇḍābhyām
|
निशीथचण्डाभिः
niśīthacaṇḍābhiḥ
|
Dative |
निशीथचण्डायै
niśīthacaṇḍāyai
|
निशीथचण्डाभ्याम्
niśīthacaṇḍābhyām
|
निशीथचण्डाभ्यः
niśīthacaṇḍābhyaḥ
|
Ablative |
निशीथचण्डायाः
niśīthacaṇḍāyāḥ
|
निशीथचण्डाभ्याम्
niśīthacaṇḍābhyām
|
निशीथचण्डाभ्यः
niśīthacaṇḍābhyaḥ
|
Genitive |
निशीथचण्डायाः
niśīthacaṇḍāyāḥ
|
निशीथचण्डयोः
niśīthacaṇḍayoḥ
|
निशीथचण्डानाम्
niśīthacaṇḍānām
|
Locative |
निशीथचण्डायाम्
niśīthacaṇḍāyām
|
निशीथचण्डयोः
niśīthacaṇḍayoḥ
|
निशीथचण्डासु
niśīthacaṇḍāsu
|