Sanskrit tools

Sanskrit declension


Declension of निशीथचण्ड niśīthacaṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निशीथचण्डम् niśīthacaṇḍam
निशीथचण्डे niśīthacaṇḍe
निशीथचण्डानि niśīthacaṇḍāni
Vocative निशीथचण्ड niśīthacaṇḍa
निशीथचण्डे niśīthacaṇḍe
निशीथचण्डानि niśīthacaṇḍāni
Accusative निशीथचण्डम् niśīthacaṇḍam
निशीथचण्डे niśīthacaṇḍe
निशीथचण्डानि niśīthacaṇḍāni
Instrumental निशीथचण्डेन niśīthacaṇḍena
निशीथचण्डाभ्याम् niśīthacaṇḍābhyām
निशीथचण्डैः niśīthacaṇḍaiḥ
Dative निशीथचण्डाय niśīthacaṇḍāya
निशीथचण्डाभ्याम् niśīthacaṇḍābhyām
निशीथचण्डेभ्यः niśīthacaṇḍebhyaḥ
Ablative निशीथचण्डात् niśīthacaṇḍāt
निशीथचण्डाभ्याम् niśīthacaṇḍābhyām
निशीथचण्डेभ्यः niśīthacaṇḍebhyaḥ
Genitive निशीथचण्डस्य niśīthacaṇḍasya
निशीथचण्डयोः niśīthacaṇḍayoḥ
निशीथचण्डानाम् niśīthacaṇḍānām
Locative निशीथचण्डे niśīthacaṇḍe
निशीथचण्डयोः niśīthacaṇḍayoḥ
निशीथचण्डेषु niśīthacaṇḍeṣu