| Singular | Dual | Plural |
Nominative |
निशीथचण्डम्
niśīthacaṇḍam
|
निशीथचण्डे
niśīthacaṇḍe
|
निशीथचण्डानि
niśīthacaṇḍāni
|
Vocative |
निशीथचण्ड
niśīthacaṇḍa
|
निशीथचण्डे
niśīthacaṇḍe
|
निशीथचण्डानि
niśīthacaṇḍāni
|
Accusative |
निशीथचण्डम्
niśīthacaṇḍam
|
निशीथचण्डे
niśīthacaṇḍe
|
निशीथचण्डानि
niśīthacaṇḍāni
|
Instrumental |
निशीथचण्डेन
niśīthacaṇḍena
|
निशीथचण्डाभ्याम्
niśīthacaṇḍābhyām
|
निशीथचण्डैः
niśīthacaṇḍaiḥ
|
Dative |
निशीथचण्डाय
niśīthacaṇḍāya
|
निशीथचण्डाभ्याम्
niśīthacaṇḍābhyām
|
निशीथचण्डेभ्यः
niśīthacaṇḍebhyaḥ
|
Ablative |
निशीथचण्डात्
niśīthacaṇḍāt
|
निशीथचण्डाभ्याम्
niśīthacaṇḍābhyām
|
निशीथचण्डेभ्यः
niśīthacaṇḍebhyaḥ
|
Genitive |
निशीथचण्डस्य
niśīthacaṇḍasya
|
निशीथचण्डयोः
niśīthacaṇḍayoḥ
|
निशीथचण्डानाम्
niśīthacaṇḍānām
|
Locative |
निशीथचण्डे
niśīthacaṇḍe
|
निशीथचण्डयोः
niśīthacaṇḍayoḥ
|
निशीथचण्डेषु
niśīthacaṇḍeṣu
|