Singular | Dual | Plural | |
Nominative |
निश्चिक्रमिषु
niścikramiṣu |
निश्चिक्रमिषुणी
niścikramiṣuṇī |
निश्चिक्रमिषूणि
niścikramiṣūṇi |
Vocative |
निश्चिक्रमिषो
niścikramiṣo निश्चिक्रमिषु niścikramiṣu |
निश्चिक्रमिषुणी
niścikramiṣuṇī |
निश्चिक्रमिषूणि
niścikramiṣūṇi |
Accusative |
निश्चिक्रमिषु
niścikramiṣu |
निश्चिक्रमिषुणी
niścikramiṣuṇī |
निश्चिक्रमिषूणि
niścikramiṣūṇi |
Instrumental |
निश्चिक्रमिषुणा
niścikramiṣuṇā |
निश्चिक्रमिषुभ्याम्
niścikramiṣubhyām |
निश्चिक्रमिषुभिः
niścikramiṣubhiḥ |
Dative |
निश्चिक्रमिषुणे
niścikramiṣuṇe |
निश्चिक्रमिषुभ्याम्
niścikramiṣubhyām |
निश्चिक्रमिषुभ्यः
niścikramiṣubhyaḥ |
Ablative |
निश्चिक्रमिषुणः
niścikramiṣuṇaḥ |
निश्चिक्रमिषुभ्याम्
niścikramiṣubhyām |
निश्चिक्रमिषुभ्यः
niścikramiṣubhyaḥ |
Genitive |
निश्चिक्रमिषुणः
niścikramiṣuṇaḥ |
निश्चिक्रमिषुणोः
niścikramiṣuṇoḥ |
निश्चिक्रमिषूणाम्
niścikramiṣūṇām |
Locative |
निश्चिक्रमिषुणि
niścikramiṣuṇi |
निश्चिक्रमिषुणोः
niścikramiṣuṇoḥ |
निश्चिक्रमिषुषु
niścikramiṣuṣu |