Singular | Dual | Plural | |
Nominative |
अगुणवान्
aguṇavān |
अगुणवन्तौ
aguṇavantau |
अगुणवन्तः
aguṇavantaḥ |
Vocative |
अगुणवन्
aguṇavan |
अगुणवन्तौ
aguṇavantau |
अगुणवन्तः
aguṇavantaḥ |
Accusative |
अगुणवन्तम्
aguṇavantam |
अगुणवन्तौ
aguṇavantau |
अगुणवतः
aguṇavataḥ |
Instrumental |
अगुणवता
aguṇavatā |
अगुणवद्भ्याम्
aguṇavadbhyām |
अगुणवद्भिः
aguṇavadbhiḥ |
Dative |
अगुणवते
aguṇavate |
अगुणवद्भ्याम्
aguṇavadbhyām |
अगुणवद्भ्यः
aguṇavadbhyaḥ |
Ablative |
अगुणवतः
aguṇavataḥ |
अगुणवद्भ्याम्
aguṇavadbhyām |
अगुणवद्भ्यः
aguṇavadbhyaḥ |
Genitive |
अगुणवतः
aguṇavataḥ |
अगुणवतोः
aguṇavatoḥ |
अगुणवताम्
aguṇavatām |
Locative |
अगुणवति
aguṇavati |
अगुणवतोः
aguṇavatoḥ |
अगुणवत्सु
aguṇavatsu |