Sanskrit tools

Sanskrit declension


Declension of अन्वक्ष anvakṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्वक्षम् anvakṣam
अन्वक्षे anvakṣe
अन्वक्षाणि anvakṣāṇi
Vocative अन्वक्ष anvakṣa
अन्वक्षे anvakṣe
अन्वक्षाणि anvakṣāṇi
Accusative अन्वक्षम् anvakṣam
अन्वक्षे anvakṣe
अन्वक्षाणि anvakṣāṇi
Instrumental अन्वक्षेण anvakṣeṇa
अन्वक्षाभ्याम् anvakṣābhyām
अन्वक्षैः anvakṣaiḥ
Dative अन्वक्षाय anvakṣāya
अन्वक्षाभ्याम् anvakṣābhyām
अन्वक्षेभ्यः anvakṣebhyaḥ
Ablative अन्वक्षात् anvakṣāt
अन्वक्षाभ्याम् anvakṣābhyām
अन्वक्षेभ्यः anvakṣebhyaḥ
Genitive अन्वक्षस्य anvakṣasya
अन्वक्षयोः anvakṣayoḥ
अन्वक्षाणाम् anvakṣāṇām
Locative अन्वक्षे anvakṣe
अन्वक्षयोः anvakṣayoḥ
अन्वक्षेषु anvakṣeṣu