Sanskrit tools

Sanskrit declension


Declension of अन्वक्षरसन्धि anvakṣarasandhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्वक्षरसन्धिः anvakṣarasandhiḥ
अन्वक्षरसन्धी anvakṣarasandhī
अन्वक्षरसन्धयः anvakṣarasandhayaḥ
Vocative अन्वक्षरसन्धे anvakṣarasandhe
अन्वक्षरसन्धी anvakṣarasandhī
अन्वक्षरसन्धयः anvakṣarasandhayaḥ
Accusative अन्वक्षरसन्धिम् anvakṣarasandhim
अन्वक्षरसन्धी anvakṣarasandhī
अन्वक्षरसन्धीन् anvakṣarasandhīn
Instrumental अन्वक्षरसन्धिना anvakṣarasandhinā
अन्वक्षरसन्धिभ्याम् anvakṣarasandhibhyām
अन्वक्षरसन्धिभिः anvakṣarasandhibhiḥ
Dative अन्वक्षरसन्धये anvakṣarasandhaye
अन्वक्षरसन्धिभ्याम् anvakṣarasandhibhyām
अन्वक्षरसन्धिभ्यः anvakṣarasandhibhyaḥ
Ablative अन्वक्षरसन्धेः anvakṣarasandheḥ
अन्वक्षरसन्धिभ्याम् anvakṣarasandhibhyām
अन्वक्षरसन्धिभ्यः anvakṣarasandhibhyaḥ
Genitive अन्वक्षरसन्धेः anvakṣarasandheḥ
अन्वक्षरसन्ध्योः anvakṣarasandhyoḥ
अन्वक्षरसन्धीनाम् anvakṣarasandhīnām
Locative अन्वक्षरसन्धौ anvakṣarasandhau
अन्वक्षरसन्ध्योः anvakṣarasandhyoḥ
अन्वक्षरसन्धिषु anvakṣarasandhiṣu