| Singular | Dual | Plural |
Nominative |
अन्वक्षरसन्धिः
anvakṣarasandhiḥ
|
अन्वक्षरसन्धी
anvakṣarasandhī
|
अन्वक्षरसन्धयः
anvakṣarasandhayaḥ
|
Vocative |
अन्वक्षरसन्धे
anvakṣarasandhe
|
अन्वक्षरसन्धी
anvakṣarasandhī
|
अन्वक्षरसन्धयः
anvakṣarasandhayaḥ
|
Accusative |
अन्वक्षरसन्धिम्
anvakṣarasandhim
|
अन्वक्षरसन्धी
anvakṣarasandhī
|
अन्वक्षरसन्धीन्
anvakṣarasandhīn
|
Instrumental |
अन्वक्षरसन्धिना
anvakṣarasandhinā
|
अन्वक्षरसन्धिभ्याम्
anvakṣarasandhibhyām
|
अन्वक्षरसन्धिभिः
anvakṣarasandhibhiḥ
|
Dative |
अन्वक्षरसन्धये
anvakṣarasandhaye
|
अन्वक्षरसन्धिभ्याम्
anvakṣarasandhibhyām
|
अन्वक्षरसन्धिभ्यः
anvakṣarasandhibhyaḥ
|
Ablative |
अन्वक्षरसन्धेः
anvakṣarasandheḥ
|
अन्वक्षरसन्धिभ्याम्
anvakṣarasandhibhyām
|
अन्वक्षरसन्धिभ्यः
anvakṣarasandhibhyaḥ
|
Genitive |
अन्वक्षरसन्धेः
anvakṣarasandheḥ
|
अन्वक्षरसन्ध्योः
anvakṣarasandhyoḥ
|
अन्वक्षरसन्धीनाम्
anvakṣarasandhīnām
|
Locative |
अन्वक्षरसन्धौ
anvakṣarasandhau
|
अन्वक्षरसन्ध्योः
anvakṣarasandhyoḥ
|
अन्वक्षरसन्धिषु
anvakṣarasandhiṣu
|