| Singular | Dual | Plural |
Nominative |
अन्वयवत्
anvayavat
|
अन्वयवती
anvayavatī
|
अन्वयवन्ति
anvayavanti
|
Vocative |
अन्वयवत्
anvayavat
|
अन्वयवती
anvayavatī
|
अन्वयवन्ति
anvayavanti
|
Accusative |
अन्वयवत्
anvayavat
|
अन्वयवती
anvayavatī
|
अन्वयवन्ति
anvayavanti
|
Instrumental |
अन्वयवता
anvayavatā
|
अन्वयवद्भ्याम्
anvayavadbhyām
|
अन्वयवद्भिः
anvayavadbhiḥ
|
Dative |
अन्वयवते
anvayavate
|
अन्वयवद्भ्याम्
anvayavadbhyām
|
अन्वयवद्भ्यः
anvayavadbhyaḥ
|
Ablative |
अन्वयवतः
anvayavataḥ
|
अन्वयवद्भ्याम्
anvayavadbhyām
|
अन्वयवद्भ्यः
anvayavadbhyaḥ
|
Genitive |
अन्वयवतः
anvayavataḥ
|
अन्वयवतोः
anvayavatoḥ
|
अन्वयवताम्
anvayavatām
|
Locative |
अन्वयवति
anvayavati
|
अन्वयवतोः
anvayavatoḥ
|
अन्वयवत्सु
anvayavatsu
|