| Singular | Dual | Plural |
Nominative |
अन्वयव्यतिरेकम्
anvayavyatirekam
|
अन्वयव्यतिरेके
anvayavyatireke
|
अन्वयव्यतिरेकाणि
anvayavyatirekāṇi
|
Vocative |
अन्वयव्यतिरेक
anvayavyatireka
|
अन्वयव्यतिरेके
anvayavyatireke
|
अन्वयव्यतिरेकाणि
anvayavyatirekāṇi
|
Accusative |
अन्वयव्यतिरेकम्
anvayavyatirekam
|
अन्वयव्यतिरेके
anvayavyatireke
|
अन्वयव्यतिरेकाणि
anvayavyatirekāṇi
|
Instrumental |
अन्वयव्यतिरेकेण
anvayavyatirekeṇa
|
अन्वयव्यतिरेकाभ्याम्
anvayavyatirekābhyām
|
अन्वयव्यतिरेकैः
anvayavyatirekaiḥ
|
Dative |
अन्वयव्यतिरेकाय
anvayavyatirekāya
|
अन्वयव्यतिरेकाभ्याम्
anvayavyatirekābhyām
|
अन्वयव्यतिरेकेभ्यः
anvayavyatirekebhyaḥ
|
Ablative |
अन्वयव्यतिरेकात्
anvayavyatirekāt
|
अन्वयव्यतिरेकाभ्याम्
anvayavyatirekābhyām
|
अन्वयव्यतिरेकेभ्यः
anvayavyatirekebhyaḥ
|
Genitive |
अन्वयव्यतिरेकस्य
anvayavyatirekasya
|
अन्वयव्यतिरेकयोः
anvayavyatirekayoḥ
|
अन्वयव्यतिरेकाणाम्
anvayavyatirekāṇām
|
Locative |
अन्वयव्यतिरेके
anvayavyatireke
|
अन्वयव्यतिरेकयोः
anvayavyatirekayoḥ
|
अन्वयव्यतिरेकेषु
anvayavyatirekeṣu
|