Sanskrit tools

Sanskrit declension


Declension of अन्वयव्यतिरेक anvayavyatireka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्वयव्यतिरेकम् anvayavyatirekam
अन्वयव्यतिरेके anvayavyatireke
अन्वयव्यतिरेकाणि anvayavyatirekāṇi
Vocative अन्वयव्यतिरेक anvayavyatireka
अन्वयव्यतिरेके anvayavyatireke
अन्वयव्यतिरेकाणि anvayavyatirekāṇi
Accusative अन्वयव्यतिरेकम् anvayavyatirekam
अन्वयव्यतिरेके anvayavyatireke
अन्वयव्यतिरेकाणि anvayavyatirekāṇi
Instrumental अन्वयव्यतिरेकेण anvayavyatirekeṇa
अन्वयव्यतिरेकाभ्याम् anvayavyatirekābhyām
अन्वयव्यतिरेकैः anvayavyatirekaiḥ
Dative अन्वयव्यतिरेकाय anvayavyatirekāya
अन्वयव्यतिरेकाभ्याम् anvayavyatirekābhyām
अन्वयव्यतिरेकेभ्यः anvayavyatirekebhyaḥ
Ablative अन्वयव्यतिरेकात् anvayavyatirekāt
अन्वयव्यतिरेकाभ्याम् anvayavyatirekābhyām
अन्वयव्यतिरेकेभ्यः anvayavyatirekebhyaḥ
Genitive अन्वयव्यतिरेकस्य anvayavyatirekasya
अन्वयव्यतिरेकयोः anvayavyatirekayoḥ
अन्वयव्यतिरेकाणाम् anvayavyatirekāṇām
Locative अन्वयव्यतिरेके anvayavyatireke
अन्वयव्यतिरेकयोः anvayavyatirekayoḥ
अन्वयव्यतिरेकेषु anvayavyatirekeṣu