| Singular | Dual | Plural |
Nominative |
अन्वयव्यतिरेकी
anvayavyatirekī
|
अन्वयव्यतिरेकिणौ
anvayavyatirekiṇau
|
अन्वयव्यतिरेकिणः
anvayavyatirekiṇaḥ
|
Vocative |
अन्वयव्यतिरेकिन्
anvayavyatirekin
|
अन्वयव्यतिरेकिणौ
anvayavyatirekiṇau
|
अन्वयव्यतिरेकिणः
anvayavyatirekiṇaḥ
|
Accusative |
अन्वयव्यतिरेकिणम्
anvayavyatirekiṇam
|
अन्वयव्यतिरेकिणौ
anvayavyatirekiṇau
|
अन्वयव्यतिरेकिणः
anvayavyatirekiṇaḥ
|
Instrumental |
अन्वयव्यतिरेकिणा
anvayavyatirekiṇā
|
अन्वयव्यतिरेकिभ्याम्
anvayavyatirekibhyām
|
अन्वयव्यतिरेकिभिः
anvayavyatirekibhiḥ
|
Dative |
अन्वयव्यतिरेकिणे
anvayavyatirekiṇe
|
अन्वयव्यतिरेकिभ्याम्
anvayavyatirekibhyām
|
अन्वयव्यतिरेकिभ्यः
anvayavyatirekibhyaḥ
|
Ablative |
अन्वयव्यतिरेकिणः
anvayavyatirekiṇaḥ
|
अन्वयव्यतिरेकिभ्याम्
anvayavyatirekibhyām
|
अन्वयव्यतिरेकिभ्यः
anvayavyatirekibhyaḥ
|
Genitive |
अन्वयव्यतिरेकिणः
anvayavyatirekiṇaḥ
|
अन्वयव्यतिरेकिणोः
anvayavyatirekiṇoḥ
|
अन्वयव्यतिरेकिणम्
anvayavyatirekiṇam
|
Locative |
अन्वयव्यतिरेकिणि
anvayavyatirekiṇi
|
अन्वयव्यतिरेकिणोः
anvayavyatirekiṇoḥ
|
अन्वयव्यतिरेकिषु
anvayavyatirekiṣu
|