Singular | Dual | Plural | |
Nominative |
अन्वयव्याप्तिः
anvayavyāptiḥ |
अन्वयव्याप्ती
anvayavyāptī |
अन्वयव्याप्तयः
anvayavyāptayaḥ |
Vocative |
अन्वयव्याप्ते
anvayavyāpte |
अन्वयव्याप्ती
anvayavyāptī |
अन्वयव्याप्तयः
anvayavyāptayaḥ |
Accusative |
अन्वयव्याप्तिम्
anvayavyāptim |
अन्वयव्याप्ती
anvayavyāptī |
अन्वयव्याप्तीः
anvayavyāptīḥ |
Instrumental |
अन्वयव्याप्त्या
anvayavyāptyā |
अन्वयव्याप्तिभ्याम्
anvayavyāptibhyām |
अन्वयव्याप्तिभिः
anvayavyāptibhiḥ |
Dative |
अन्वयव्याप्तये
anvayavyāptaye अन्वयव्याप्त्यै anvayavyāptyai |
अन्वयव्याप्तिभ्याम्
anvayavyāptibhyām |
अन्वयव्याप्तिभ्यः
anvayavyāptibhyaḥ |
Ablative |
अन्वयव्याप्तेः
anvayavyāpteḥ अन्वयव्याप्त्याः anvayavyāptyāḥ |
अन्वयव्याप्तिभ्याम्
anvayavyāptibhyām |
अन्वयव्याप्तिभ्यः
anvayavyāptibhyaḥ |
Genitive |
अन्वयव्याप्तेः
anvayavyāpteḥ अन्वयव्याप्त्याः anvayavyāptyāḥ |
अन्वयव्याप्त्योः
anvayavyāptyoḥ |
अन्वयव्याप्तीनाम्
anvayavyāptīnām |
Locative |
अन्वयव्याप्तौ
anvayavyāptau अन्वयव्याप्त्याम् anvayavyāptyām |
अन्वयव्याप्त्योः
anvayavyāptyoḥ |
अन्वयव्याप्तिषु
anvayavyāptiṣu |