| Singular | Dual | Plural |
Nominative |
अनुवर्तिता
anuvartitā
|
अनुवर्तितारौ
anuvartitārau
|
अनुवर्तितारः
anuvartitāraḥ
|
Vocative |
अनुवर्तितः
anuvartitaḥ
|
अनुवर्तितारौ
anuvartitārau
|
अनुवर्तितारः
anuvartitāraḥ
|
Accusative |
अनुवर्तितारम्
anuvartitāram
|
अनुवर्तितारौ
anuvartitārau
|
अनुवर्तितॄन्
anuvartitṝn
|
Instrumental |
अनुवर्तित्रा
anuvartitrā
|
अनुवर्तितृभ्याम्
anuvartitṛbhyām
|
अनुवर्तितृभिः
anuvartitṛbhiḥ
|
Dative |
अनुवर्तित्रे
anuvartitre
|
अनुवर्तितृभ्याम्
anuvartitṛbhyām
|
अनुवर्तितृभ्यः
anuvartitṛbhyaḥ
|
Ablative |
अनुवर्तितुः
anuvartituḥ
|
अनुवर्तितृभ्याम्
anuvartitṛbhyām
|
अनुवर्तितृभ्यः
anuvartitṛbhyaḥ
|
Genitive |
अनुवर्तितुः
anuvartituḥ
|
अनुवर्तित्रोः
anuvartitroḥ
|
अनुवर्तितॄणाम्
anuvartitṝṇām
|
Locative |
अनुवर्तितरि
anuvartitari
|
अनुवर्तित्रोः
anuvartitroḥ
|
अनुवर्तितृषु
anuvartitṛṣu
|