| Singular | Dual | Plural |
Nominative |
निष्पेषवत्
niṣpeṣavat
|
निष्पेषवती
niṣpeṣavatī
|
निष्पेषवन्ति
niṣpeṣavanti
|
Vocative |
निष्पेषवत्
niṣpeṣavat
|
निष्पेषवती
niṣpeṣavatī
|
निष्पेषवन्ति
niṣpeṣavanti
|
Accusative |
निष्पेषवत्
niṣpeṣavat
|
निष्पेषवती
niṣpeṣavatī
|
निष्पेषवन्ति
niṣpeṣavanti
|
Instrumental |
निष्पेषवता
niṣpeṣavatā
|
निष्पेषवद्भ्याम्
niṣpeṣavadbhyām
|
निष्पेषवद्भिः
niṣpeṣavadbhiḥ
|
Dative |
निष्पेषवते
niṣpeṣavate
|
निष्पेषवद्भ्याम्
niṣpeṣavadbhyām
|
निष्पेषवद्भ्यः
niṣpeṣavadbhyaḥ
|
Ablative |
निष्पेषवतः
niṣpeṣavataḥ
|
निष्पेषवद्भ्याम्
niṣpeṣavadbhyām
|
निष्पेषवद्भ्यः
niṣpeṣavadbhyaḥ
|
Genitive |
निष्पेषवतः
niṣpeṣavataḥ
|
निष्पेषवतोः
niṣpeṣavatoḥ
|
निष्पेषवताम्
niṣpeṣavatām
|
Locative |
निष्पेषवति
niṣpeṣavati
|
निष्पेषवतोः
niṣpeṣavatoḥ
|
निष्पेषवत्सु
niṣpeṣavatsu
|