Sanskrit tools

Sanskrit declension


Declension of अन्वर्थग्रहण anvarthagrahaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्वर्थग्रहणम् anvarthagrahaṇam
अन्वर्थग्रहणे anvarthagrahaṇe
अन्वर्थग्रहणानि anvarthagrahaṇāni
Vocative अन्वर्थग्रहण anvarthagrahaṇa
अन्वर्थग्रहणे anvarthagrahaṇe
अन्वर्थग्रहणानि anvarthagrahaṇāni
Accusative अन्वर्थग्रहणम् anvarthagrahaṇam
अन्वर्थग्रहणे anvarthagrahaṇe
अन्वर्थग्रहणानि anvarthagrahaṇāni
Instrumental अन्वर्थग्रहणेन anvarthagrahaṇena
अन्वर्थग्रहणाभ्याम् anvarthagrahaṇābhyām
अन्वर्थग्रहणैः anvarthagrahaṇaiḥ
Dative अन्वर्थग्रहणाय anvarthagrahaṇāya
अन्वर्थग्रहणाभ्याम् anvarthagrahaṇābhyām
अन्वर्थग्रहणेभ्यः anvarthagrahaṇebhyaḥ
Ablative अन्वर्थग्रहणात् anvarthagrahaṇāt
अन्वर्थग्रहणाभ्याम् anvarthagrahaṇābhyām
अन्वर्थग्रहणेभ्यः anvarthagrahaṇebhyaḥ
Genitive अन्वर्थग्रहणस्य anvarthagrahaṇasya
अन्वर्थग्रहणयोः anvarthagrahaṇayoḥ
अन्वर्थग्रहणानाम् anvarthagrahaṇānām
Locative अन्वर्थग्रहणे anvarthagrahaṇe
अन्वर्थग्रहणयोः anvarthagrahaṇayoḥ
अन्वर्थग्रहणेषु anvarthagrahaṇeṣu