| Singular | Dual | Plural |
Nominative |
अन्वर्थग्रहणम्
anvarthagrahaṇam
|
अन्वर्थग्रहणे
anvarthagrahaṇe
|
अन्वर्थग्रहणानि
anvarthagrahaṇāni
|
Vocative |
अन्वर्थग्रहण
anvarthagrahaṇa
|
अन्वर्थग्रहणे
anvarthagrahaṇe
|
अन्वर्थग्रहणानि
anvarthagrahaṇāni
|
Accusative |
अन्वर्थग्रहणम्
anvarthagrahaṇam
|
अन्वर्थग्रहणे
anvarthagrahaṇe
|
अन्वर्थग्रहणानि
anvarthagrahaṇāni
|
Instrumental |
अन्वर्थग्रहणेन
anvarthagrahaṇena
|
अन्वर्थग्रहणाभ्याम्
anvarthagrahaṇābhyām
|
अन्वर्थग्रहणैः
anvarthagrahaṇaiḥ
|
Dative |
अन्वर्थग्रहणाय
anvarthagrahaṇāya
|
अन्वर्थग्रहणाभ्याम्
anvarthagrahaṇābhyām
|
अन्वर्थग्रहणेभ्यः
anvarthagrahaṇebhyaḥ
|
Ablative |
अन्वर्थग्रहणात्
anvarthagrahaṇāt
|
अन्वर्थग्रहणाभ्याम्
anvarthagrahaṇābhyām
|
अन्वर्थग्रहणेभ्यः
anvarthagrahaṇebhyaḥ
|
Genitive |
अन्वर्थग्रहणस्य
anvarthagrahaṇasya
|
अन्वर्थग्रहणयोः
anvarthagrahaṇayoḥ
|
अन्वर्थग्रहणानाम्
anvarthagrahaṇānām
|
Locative |
अन्वर्थग्रहणे
anvarthagrahaṇe
|
अन्वर्थग्रहणयोः
anvarthagrahaṇayoḥ
|
अन्वर्थग्रहणेषु
anvarthagrahaṇeṣu
|