| Singular | Dual | Plural |
Nominative |
अन्वर्थसंज्ञाः
anvarthasaṁjñāḥ
|
अन्वर्थसंज्ञौ
anvarthasaṁjñau
|
अन्वर्थसंज्ञाः
anvarthasaṁjñāḥ
|
Vocative |
अन्वर्थसंज्ञाः
anvarthasaṁjñāḥ
|
अन्वर्थसंज्ञौ
anvarthasaṁjñau
|
अन्वर्थसंज्ञाः
anvarthasaṁjñāḥ
|
Accusative |
अन्वर्थसंज्ञाम्
anvarthasaṁjñām
|
अन्वर्थसंज्ञौ
anvarthasaṁjñau
|
अन्वर्थसंज्ञः
anvarthasaṁjñaḥ
|
Instrumental |
अन्वर्थसंज्ञा
anvarthasaṁjñā
|
अन्वर्थसंज्ञाभ्याम्
anvarthasaṁjñābhyām
|
अन्वर्थसंज्ञाभिः
anvarthasaṁjñābhiḥ
|
Dative |
अन्वर्थसंज्ञे
anvarthasaṁjñe
|
अन्वर्थसंज्ञाभ्याम्
anvarthasaṁjñābhyām
|
अन्वर्थसंज्ञाभ्यः
anvarthasaṁjñābhyaḥ
|
Ablative |
अन्वर्थसंज्ञः
anvarthasaṁjñaḥ
|
अन्वर्थसंज्ञाभ्याम्
anvarthasaṁjñābhyām
|
अन्वर्थसंज्ञाभ्यः
anvarthasaṁjñābhyaḥ
|
Genitive |
अन्वर्थसंज्ञः
anvarthasaṁjñaḥ
|
अन्वर्थसंज्ञोः
anvarthasaṁjñoḥ
|
अन्वर्थसंज्ञाम्
anvarthasaṁjñām
|
Locative |
अन्वर्थसंज्ञि
anvarthasaṁjñi
|
अन्वर्थसंज्ञोः
anvarthasaṁjñoḥ
|
अन्वर्थसंज्ञासु
anvarthasaṁjñāsu
|