Sanskrit tools

Sanskrit declension


Declension of अन्वर्थसंज्ञा anvarthasaṁjñā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्वर्थसंज्ञाः anvarthasaṁjñāḥ
अन्वर्थसंज्ञौ anvarthasaṁjñau
अन्वर्थसंज्ञाः anvarthasaṁjñāḥ
Vocative अन्वर्थसंज्ञाः anvarthasaṁjñāḥ
अन्वर्थसंज्ञौ anvarthasaṁjñau
अन्वर्थसंज्ञाः anvarthasaṁjñāḥ
Accusative अन्वर्थसंज्ञाम् anvarthasaṁjñām
अन्वर्थसंज्ञौ anvarthasaṁjñau
अन्वर्थसंज्ञः anvarthasaṁjñaḥ
Instrumental अन्वर्थसंज्ञा anvarthasaṁjñā
अन्वर्थसंज्ञाभ्याम् anvarthasaṁjñābhyām
अन्वर्थसंज्ञाभिः anvarthasaṁjñābhiḥ
Dative अन्वर्थसंज्ञे anvarthasaṁjñe
अन्वर्थसंज्ञाभ्याम् anvarthasaṁjñābhyām
अन्वर्थसंज्ञाभ्यः anvarthasaṁjñābhyaḥ
Ablative अन्वर्थसंज्ञः anvarthasaṁjñaḥ
अन्वर्थसंज्ञाभ्याम् anvarthasaṁjñābhyām
अन्वर्थसंज्ञाभ्यः anvarthasaṁjñābhyaḥ
Genitive अन्वर्थसंज्ञः anvarthasaṁjñaḥ
अन्वर्थसंज्ञोः anvarthasaṁjñoḥ
अन्वर्थसंज्ञाम् anvarthasaṁjñām
Locative अन्वर्थसंज्ञि anvarthasaṁjñi
अन्वर्थसंज्ञोः anvarthasaṁjñoḥ
अन्वर्थसंज्ञासु anvarthasaṁjñāsu