Sanskrit tools

Sanskrit declension


Declension of अन्ववकिरण anvavakiraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्ववकिरणम् anvavakiraṇam
अन्ववकिरणे anvavakiraṇe
अन्ववकिरणानि anvavakiraṇāni
Vocative अन्ववकिरण anvavakiraṇa
अन्ववकिरणे anvavakiraṇe
अन्ववकिरणानि anvavakiraṇāni
Accusative अन्ववकिरणम् anvavakiraṇam
अन्ववकिरणे anvavakiraṇe
अन्ववकिरणानि anvavakiraṇāni
Instrumental अन्ववकिरणेन anvavakiraṇena
अन्ववकिरणाभ्याम् anvavakiraṇābhyām
अन्ववकिरणैः anvavakiraṇaiḥ
Dative अन्ववकिरणाय anvavakiraṇāya
अन्ववकिरणाभ्याम् anvavakiraṇābhyām
अन्ववकिरणेभ्यः anvavakiraṇebhyaḥ
Ablative अन्ववकिरणात् anvavakiraṇāt
अन्ववकिरणाभ्याम् anvavakiraṇābhyām
अन्ववकिरणेभ्यः anvavakiraṇebhyaḥ
Genitive अन्ववकिरणस्य anvavakiraṇasya
अन्ववकिरणयोः anvavakiraṇayoḥ
अन्ववकिरणानाम् anvavakiraṇānām
Locative अन्ववकिरणे anvavakiraṇe
अन्ववकिरणयोः anvavakiraṇayoḥ
अन्ववकिरणेषु anvavakiraṇeṣu