| Singular | Dual | Plural |
Nominative |
अन्ववकिरणम्
anvavakiraṇam
|
अन्ववकिरणे
anvavakiraṇe
|
अन्ववकिरणानि
anvavakiraṇāni
|
Vocative |
अन्ववकिरण
anvavakiraṇa
|
अन्ववकिरणे
anvavakiraṇe
|
अन्ववकिरणानि
anvavakiraṇāni
|
Accusative |
अन्ववकिरणम्
anvavakiraṇam
|
अन्ववकिरणे
anvavakiraṇe
|
अन्ववकिरणानि
anvavakiraṇāni
|
Instrumental |
अन्ववकिरणेन
anvavakiraṇena
|
अन्ववकिरणाभ्याम्
anvavakiraṇābhyām
|
अन्ववकिरणैः
anvavakiraṇaiḥ
|
Dative |
अन्ववकिरणाय
anvavakiraṇāya
|
अन्ववकिरणाभ्याम्
anvavakiraṇābhyām
|
अन्ववकिरणेभ्यः
anvavakiraṇebhyaḥ
|
Ablative |
अन्ववकिरणात्
anvavakiraṇāt
|
अन्ववकिरणाभ्याम्
anvavakiraṇābhyām
|
अन्ववकिरणेभ्यः
anvavakiraṇebhyaḥ
|
Genitive |
अन्ववकिरणस्य
anvavakiraṇasya
|
अन्ववकिरणयोः
anvavakiraṇayoḥ
|
अन्ववकिरणानाम्
anvavakiraṇānām
|
Locative |
अन्ववकिरणे
anvavakiraṇe
|
अन्ववकिरणयोः
anvavakiraṇayoḥ
|
अन्ववकिरणेषु
anvavakiraṇeṣu
|