| Singular | Dual | Plural |
Nominative |
अन्ववचारः
anvavacāraḥ
|
अन्ववचारौ
anvavacārau
|
अन्ववचाराः
anvavacārāḥ
|
Vocative |
अन्ववचार
anvavacāra
|
अन्ववचारौ
anvavacārau
|
अन्ववचाराः
anvavacārāḥ
|
Accusative |
अन्ववचारम्
anvavacāram
|
अन्ववचारौ
anvavacārau
|
अन्ववचारान्
anvavacārān
|
Instrumental |
अन्ववचारेण
anvavacāreṇa
|
अन्ववचाराभ्याम्
anvavacārābhyām
|
अन्ववचारैः
anvavacāraiḥ
|
Dative |
अन्ववचाराय
anvavacārāya
|
अन्ववचाराभ्याम्
anvavacārābhyām
|
अन्ववचारेभ्यः
anvavacārebhyaḥ
|
Ablative |
अन्ववचारात्
anvavacārāt
|
अन्ववचाराभ्याम्
anvavacārābhyām
|
अन्ववचारेभ्यः
anvavacārebhyaḥ
|
Genitive |
अन्ववचारस्य
anvavacārasya
|
अन्ववचारयोः
anvavacārayoḥ
|
अन्ववचाराणाम्
anvavacārāṇām
|
Locative |
अन्ववचारे
anvavacāre
|
अन्ववचारयोः
anvavacārayoḥ
|
अन्ववचारेषु
anvavacāreṣu
|