| Singular | Dual | Plural |
Nominative |
अन्ववसर्गः
anvavasargaḥ
|
अन्ववसर्गौ
anvavasargau
|
अन्ववसर्गाः
anvavasargāḥ
|
Vocative |
अन्ववसर्ग
anvavasarga
|
अन्ववसर्गौ
anvavasargau
|
अन्ववसर्गाः
anvavasargāḥ
|
Accusative |
अन्ववसर्गम्
anvavasargam
|
अन्ववसर्गौ
anvavasargau
|
अन्ववसर्गान्
anvavasargān
|
Instrumental |
अन्ववसर्गेण
anvavasargeṇa
|
अन्ववसर्गाभ्याम्
anvavasargābhyām
|
अन्ववसर्गैः
anvavasargaiḥ
|
Dative |
अन्ववसर्गाय
anvavasargāya
|
अन्ववसर्गाभ्याम्
anvavasargābhyām
|
अन्ववसर्गेभ्यः
anvavasargebhyaḥ
|
Ablative |
अन्ववसर्गात्
anvavasargāt
|
अन्ववसर्गाभ्याम्
anvavasargābhyām
|
अन्ववसर्गेभ्यः
anvavasargebhyaḥ
|
Genitive |
अन्ववसर्गस्य
anvavasargasya
|
अन्ववसर्गयोः
anvavasargayoḥ
|
अन्ववसर्गाणाम्
anvavasargāṇām
|
Locative |
अन्ववसर्गे
anvavasarge
|
अन्ववसर्गयोः
anvavasargayoḥ
|
अन्ववसर्गेषु
anvavasargeṣu
|