| Singular | Dual | Plural |
Nominative |
अन्ववसायी
anvavasāyī
|
अन्ववसायिनौ
anvavasāyinau
|
अन्ववसायिनः
anvavasāyinaḥ
|
Vocative |
अन्ववसायिन्
anvavasāyin
|
अन्ववसायिनौ
anvavasāyinau
|
अन्ववसायिनः
anvavasāyinaḥ
|
Accusative |
अन्ववसायिनम्
anvavasāyinam
|
अन्ववसायिनौ
anvavasāyinau
|
अन्ववसायिनः
anvavasāyinaḥ
|
Instrumental |
अन्ववसायिना
anvavasāyinā
|
अन्ववसायिभ्याम्
anvavasāyibhyām
|
अन्ववसायिभिः
anvavasāyibhiḥ
|
Dative |
अन्ववसायिने
anvavasāyine
|
अन्ववसायिभ्याम्
anvavasāyibhyām
|
अन्ववसायिभ्यः
anvavasāyibhyaḥ
|
Ablative |
अन्ववसायिनः
anvavasāyinaḥ
|
अन्ववसायिभ्याम्
anvavasāyibhyām
|
अन्ववसायिभ्यः
anvavasāyibhyaḥ
|
Genitive |
अन्ववसायिनः
anvavasāyinaḥ
|
अन्ववसायिनोः
anvavasāyinoḥ
|
अन्ववसायिनाम्
anvavasāyinām
|
Locative |
अन्ववसायिनि
anvavasāyini
|
अन्ववसायिनोः
anvavasāyinoḥ
|
अन्ववसायिषु
anvavasāyiṣu
|