Sanskrit tools

Sanskrit declension


Declension of अगुणवादिन् aguṇavādin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अगुणवादि aguṇavādi
अगुणवादिनी aguṇavādinī
अगुणवादीनि aguṇavādīni
Vocative अगुणवादि aguṇavādi
अगुणवादिन् aguṇavādin
अगुणवादिनी aguṇavādinī
अगुणवादीनि aguṇavādīni
Accusative अगुणवादि aguṇavādi
अगुणवादिनी aguṇavādinī
अगुणवादीनि aguṇavādīni
Instrumental अगुणवादिना aguṇavādinā
अगुणवादिभ्याम् aguṇavādibhyām
अगुणवादिभिः aguṇavādibhiḥ
Dative अगुणवादिने aguṇavādine
अगुणवादिभ्याम् aguṇavādibhyām
अगुणवादिभ्यः aguṇavādibhyaḥ
Ablative अगुणवादिनः aguṇavādinaḥ
अगुणवादिभ्याम् aguṇavādibhyām
अगुणवादिभ्यः aguṇavādibhyaḥ
Genitive अगुणवादिनः aguṇavādinaḥ
अगुणवादिनोः aguṇavādinoḥ
अगुणवादिनाम् aguṇavādinām
Locative अगुणवादिनि aguṇavādini
अगुणवादिनोः aguṇavādinoḥ
अगुणवादिषु aguṇavādiṣu