Sanskrit tools

Sanskrit declension


Declension of अन्ववसित anvavasita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्ववसितः anvavasitaḥ
अन्ववसितौ anvavasitau
अन्ववसिताः anvavasitāḥ
Vocative अन्ववसित anvavasita
अन्ववसितौ anvavasitau
अन्ववसिताः anvavasitāḥ
Accusative अन्ववसितम् anvavasitam
अन्ववसितौ anvavasitau
अन्ववसितान् anvavasitān
Instrumental अन्ववसितेन anvavasitena
अन्ववसिताभ्याम् anvavasitābhyām
अन्ववसितैः anvavasitaiḥ
Dative अन्ववसिताय anvavasitāya
अन्ववसिताभ्याम् anvavasitābhyām
अन्ववसितेभ्यः anvavasitebhyaḥ
Ablative अन्ववसितात् anvavasitāt
अन्ववसिताभ्याम् anvavasitābhyām
अन्ववसितेभ्यः anvavasitebhyaḥ
Genitive अन्ववसितस्य anvavasitasya
अन्ववसितयोः anvavasitayoḥ
अन्ववसितानाम् anvavasitānām
Locative अन्ववसिते anvavasite
अन्ववसितयोः anvavasitayoḥ
अन्ववसितेषु anvavasiteṣu