| Singular | Dual | Plural |
Nominative |
अन्ववसितः
anvavasitaḥ
|
अन्ववसितौ
anvavasitau
|
अन्ववसिताः
anvavasitāḥ
|
Vocative |
अन्ववसित
anvavasita
|
अन्ववसितौ
anvavasitau
|
अन्ववसिताः
anvavasitāḥ
|
Accusative |
अन्ववसितम्
anvavasitam
|
अन्ववसितौ
anvavasitau
|
अन्ववसितान्
anvavasitān
|
Instrumental |
अन्ववसितेन
anvavasitena
|
अन्ववसिताभ्याम्
anvavasitābhyām
|
अन्ववसितैः
anvavasitaiḥ
|
Dative |
अन्ववसिताय
anvavasitāya
|
अन्ववसिताभ्याम्
anvavasitābhyām
|
अन्ववसितेभ्यः
anvavasitebhyaḥ
|
Ablative |
अन्ववसितात्
anvavasitāt
|
अन्ववसिताभ्याम्
anvavasitābhyām
|
अन्ववसितेभ्यः
anvavasitebhyaḥ
|
Genitive |
अन्ववसितस्य
anvavasitasya
|
अन्ववसितयोः
anvavasitayoḥ
|
अन्ववसितानाम्
anvavasitānām
|
Locative |
अन्ववसिते
anvavasite
|
अन्ववसितयोः
anvavasitayoḥ
|
अन्ववसितेषु
anvavasiteṣu
|