| Singular | Dual | Plural |
Nominative |
अन्ववसिता
anvavasitā
|
अन्ववसिते
anvavasite
|
अन्ववसिताः
anvavasitāḥ
|
Vocative |
अन्ववसिते
anvavasite
|
अन्ववसिते
anvavasite
|
अन्ववसिताः
anvavasitāḥ
|
Accusative |
अन्ववसिताम्
anvavasitām
|
अन्ववसिते
anvavasite
|
अन्ववसिताः
anvavasitāḥ
|
Instrumental |
अन्ववसितया
anvavasitayā
|
अन्ववसिताभ्याम्
anvavasitābhyām
|
अन्ववसिताभिः
anvavasitābhiḥ
|
Dative |
अन्ववसितायै
anvavasitāyai
|
अन्ववसिताभ्याम्
anvavasitābhyām
|
अन्ववसिताभ्यः
anvavasitābhyaḥ
|
Ablative |
अन्ववसितायाः
anvavasitāyāḥ
|
अन्ववसिताभ्याम्
anvavasitābhyām
|
अन्ववसिताभ्यः
anvavasitābhyaḥ
|
Genitive |
अन्ववसितायाः
anvavasitāyāḥ
|
अन्ववसितयोः
anvavasitayoḥ
|
अन्ववसितानाम्
anvavasitānām
|
Locative |
अन्ववसितायाम्
anvavasitāyām
|
अन्ववसितयोः
anvavasitayoḥ
|
अन्ववसितासु
anvavasitāsu
|