Sanskrit tools

Sanskrit declension


Declension of अगुणशील aguṇaśīla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगुणशीलः aguṇaśīlaḥ
अगुणशीलौ aguṇaśīlau
अगुणशीलाः aguṇaśīlāḥ
Vocative अगुणशील aguṇaśīla
अगुणशीलौ aguṇaśīlau
अगुणशीलाः aguṇaśīlāḥ
Accusative अगुणशीलम् aguṇaśīlam
अगुणशीलौ aguṇaśīlau
अगुणशीलान् aguṇaśīlān
Instrumental अगुणशीलेन aguṇaśīlena
अगुणशीलाभ्याम् aguṇaśīlābhyām
अगुणशीलैः aguṇaśīlaiḥ
Dative अगुणशीलाय aguṇaśīlāya
अगुणशीलाभ्याम् aguṇaśīlābhyām
अगुणशीलेभ्यः aguṇaśīlebhyaḥ
Ablative अगुणशीलात् aguṇaśīlāt
अगुणशीलाभ्याम् aguṇaśīlābhyām
अगुणशीलेभ्यः aguṇaśīlebhyaḥ
Genitive अगुणशीलस्य aguṇaśīlasya
अगुणशीलयोः aguṇaśīlayoḥ
अगुणशीलानाम् aguṇaśīlānām
Locative अगुणशीले aguṇaśīle
अगुणशीलयोः aguṇaśīlayoḥ
अगुणशीलेषु aguṇaśīleṣu