Sanskrit tools

Sanskrit declension


Declension of अन्वष्टका anvaṣṭakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्वष्टका anvaṣṭakā
अन्वष्टके anvaṣṭake
अन्वष्टकाः anvaṣṭakāḥ
Vocative अन्वष्टके anvaṣṭake
अन्वष्टके anvaṣṭake
अन्वष्टकाः anvaṣṭakāḥ
Accusative अन्वष्टकाम् anvaṣṭakām
अन्वष्टके anvaṣṭake
अन्वष्टकाः anvaṣṭakāḥ
Instrumental अन्वष्टकया anvaṣṭakayā
अन्वष्टकाभ्याम् anvaṣṭakābhyām
अन्वष्टकाभिः anvaṣṭakābhiḥ
Dative अन्वष्टकायै anvaṣṭakāyai
अन्वष्टकाभ्याम् anvaṣṭakābhyām
अन्वष्टकाभ्यः anvaṣṭakābhyaḥ
Ablative अन्वष्टकायाः anvaṣṭakāyāḥ
अन्वष्टकाभ्याम् anvaṣṭakābhyām
अन्वष्टकाभ्यः anvaṣṭakābhyaḥ
Genitive अन्वष्टकायाः anvaṣṭakāyāḥ
अन्वष्टकयोः anvaṣṭakayoḥ
अन्वष्टकानाम् anvaṣṭakānām
Locative अन्वष्टकायाम् anvaṣṭakāyām
अन्वष्टकयोः anvaṣṭakayoḥ
अन्वष्टकासु anvaṣṭakāsu