| Singular | Dual | Plural |
Nominative |
अन्वष्टका
anvaṣṭakā
|
अन्वष्टके
anvaṣṭake
|
अन्वष्टकाः
anvaṣṭakāḥ
|
Vocative |
अन्वष्टके
anvaṣṭake
|
अन्वष्टके
anvaṣṭake
|
अन्वष्टकाः
anvaṣṭakāḥ
|
Accusative |
अन्वष्टकाम्
anvaṣṭakām
|
अन्वष्टके
anvaṣṭake
|
अन्वष्टकाः
anvaṣṭakāḥ
|
Instrumental |
अन्वष्टकया
anvaṣṭakayā
|
अन्वष्टकाभ्याम्
anvaṣṭakābhyām
|
अन्वष्टकाभिः
anvaṣṭakābhiḥ
|
Dative |
अन्वष्टकायै
anvaṣṭakāyai
|
अन्वष्टकाभ्याम्
anvaṣṭakābhyām
|
अन्वष्टकाभ्यः
anvaṣṭakābhyaḥ
|
Ablative |
अन्वष्टकायाः
anvaṣṭakāyāḥ
|
अन्वष्टकाभ्याम्
anvaṣṭakābhyām
|
अन्वष्टकाभ्यः
anvaṣṭakābhyaḥ
|
Genitive |
अन्वष्टकायाः
anvaṣṭakāyāḥ
|
अन्वष्टकयोः
anvaṣṭakayoḥ
|
अन्वष्टकानाम्
anvaṣṭakānām
|
Locative |
अन्वष्टकायाम्
anvaṣṭakāyām
|
अन्वष्टकयोः
anvaṣṭakayoḥ
|
अन्वष्टकासु
anvaṣṭakāsu
|