Singular | Dual | Plural | |
Nominative |
अन्वाकृतिः
anvākṛtiḥ |
अन्वाकृती
anvākṛtī |
अन्वाकृतयः
anvākṛtayaḥ |
Vocative |
अन्वाकृते
anvākṛte |
अन्वाकृती
anvākṛtī |
अन्वाकृतयः
anvākṛtayaḥ |
Accusative |
अन्वाकृतिम्
anvākṛtim |
अन्वाकृती
anvākṛtī |
अन्वाकृतीः
anvākṛtīḥ |
Instrumental |
अन्वाकृत्या
anvākṛtyā |
अन्वाकृतिभ्याम्
anvākṛtibhyām |
अन्वाकृतिभिः
anvākṛtibhiḥ |
Dative |
अन्वाकृतये
anvākṛtaye अन्वाकृत्यै anvākṛtyai |
अन्वाकृतिभ्याम्
anvākṛtibhyām |
अन्वाकृतिभ्यः
anvākṛtibhyaḥ |
Ablative |
अन्वाकृतेः
anvākṛteḥ अन्वाकृत्याः anvākṛtyāḥ |
अन्वाकृतिभ्याम्
anvākṛtibhyām |
अन्वाकृतिभ्यः
anvākṛtibhyaḥ |
Genitive |
अन्वाकृतेः
anvākṛteḥ अन्वाकृत्याः anvākṛtyāḥ |
अन्वाकृत्योः
anvākṛtyoḥ |
अन्वाकृतीनाम्
anvākṛtīnām |
Locative |
अन्वाकृतौ
anvākṛtau अन्वाकृत्याम् anvākṛtyām |
अन्वाकृत्योः
anvākṛtyoḥ |
अन्वाकृतिषु
anvākṛtiṣu |