| Singular | Dual | Plural |
Nominative |
अन्वाख्यानम्
anvākhyānam
|
अन्वाख्याने
anvākhyāne
|
अन्वाख्यानानि
anvākhyānāni
|
Vocative |
अन्वाख्यान
anvākhyāna
|
अन्वाख्याने
anvākhyāne
|
अन्वाख्यानानि
anvākhyānāni
|
Accusative |
अन्वाख्यानम्
anvākhyānam
|
अन्वाख्याने
anvākhyāne
|
अन्वाख्यानानि
anvākhyānāni
|
Instrumental |
अन्वाख्यानेन
anvākhyānena
|
अन्वाख्यानाभ्याम्
anvākhyānābhyām
|
अन्वाख्यानैः
anvākhyānaiḥ
|
Dative |
अन्वाख्यानाय
anvākhyānāya
|
अन्वाख्यानाभ्याम्
anvākhyānābhyām
|
अन्वाख्यानेभ्यः
anvākhyānebhyaḥ
|
Ablative |
अन्वाख्यानात्
anvākhyānāt
|
अन्वाख्यानाभ्याम्
anvākhyānābhyām
|
अन्वाख्यानेभ्यः
anvākhyānebhyaḥ
|
Genitive |
अन्वाख्यानस्य
anvākhyānasya
|
अन्वाख्यानयोः
anvākhyānayoḥ
|
अन्वाख्यानानाम्
anvākhyānānām
|
Locative |
अन्वाख्याने
anvākhyāne
|
अन्वाख्यानयोः
anvākhyānayoḥ
|
अन्वाख्यानेषु
anvākhyāneṣu
|