| Singular | Dual | Plural |
Nominative |
अन्वाचयशिष्टः
anvācayaśiṣṭaḥ
|
अन्वाचयशिष्टौ
anvācayaśiṣṭau
|
अन्वाचयशिष्टाः
anvācayaśiṣṭāḥ
|
Vocative |
अन्वाचयशिष्ट
anvācayaśiṣṭa
|
अन्वाचयशिष्टौ
anvācayaśiṣṭau
|
अन्वाचयशिष्टाः
anvācayaśiṣṭāḥ
|
Accusative |
अन्वाचयशिष्टम्
anvācayaśiṣṭam
|
अन्वाचयशिष्टौ
anvācayaśiṣṭau
|
अन्वाचयशिष्टान्
anvācayaśiṣṭān
|
Instrumental |
अन्वाचयशिष्टेन
anvācayaśiṣṭena
|
अन्वाचयशिष्टाभ्याम्
anvācayaśiṣṭābhyām
|
अन्वाचयशिष्टैः
anvācayaśiṣṭaiḥ
|
Dative |
अन्वाचयशिष्टाय
anvācayaśiṣṭāya
|
अन्वाचयशिष्टाभ्याम्
anvācayaśiṣṭābhyām
|
अन्वाचयशिष्टेभ्यः
anvācayaśiṣṭebhyaḥ
|
Ablative |
अन्वाचयशिष्टात्
anvācayaśiṣṭāt
|
अन्वाचयशिष्टाभ्याम्
anvācayaśiṣṭābhyām
|
अन्वाचयशिष्टेभ्यः
anvācayaśiṣṭebhyaḥ
|
Genitive |
अन्वाचयशिष्टस्य
anvācayaśiṣṭasya
|
अन्वाचयशिष्टयोः
anvācayaśiṣṭayoḥ
|
अन्वाचयशिष्टानाम्
anvācayaśiṣṭānām
|
Locative |
अन्वाचयशिष्टे
anvācayaśiṣṭe
|
अन्वाचयशिष्टयोः
anvācayaśiṣṭayoḥ
|
अन्वाचयशिष्टेषु
anvācayaśiṣṭeṣu
|