Sanskrit tools

Sanskrit declension


Declension of अन्वाचयशिष्टा anvācayaśiṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्वाचयशिष्टा anvācayaśiṣṭā
अन्वाचयशिष्टे anvācayaśiṣṭe
अन्वाचयशिष्टाः anvācayaśiṣṭāḥ
Vocative अन्वाचयशिष्टे anvācayaśiṣṭe
अन्वाचयशिष्टे anvācayaśiṣṭe
अन्वाचयशिष्टाः anvācayaśiṣṭāḥ
Accusative अन्वाचयशिष्टाम् anvācayaśiṣṭām
अन्वाचयशिष्टे anvācayaśiṣṭe
अन्वाचयशिष्टाः anvācayaśiṣṭāḥ
Instrumental अन्वाचयशिष्टया anvācayaśiṣṭayā
अन्वाचयशिष्टाभ्याम् anvācayaśiṣṭābhyām
अन्वाचयशिष्टाभिः anvācayaśiṣṭābhiḥ
Dative अन्वाचयशिष्टायै anvācayaśiṣṭāyai
अन्वाचयशिष्टाभ्याम् anvācayaśiṣṭābhyām
अन्वाचयशिष्टाभ्यः anvācayaśiṣṭābhyaḥ
Ablative अन्वाचयशिष्टायाः anvācayaśiṣṭāyāḥ
अन्वाचयशिष्टाभ्याम् anvācayaśiṣṭābhyām
अन्वाचयशिष्टाभ्यः anvācayaśiṣṭābhyaḥ
Genitive अन्वाचयशिष्टायाः anvācayaśiṣṭāyāḥ
अन्वाचयशिष्टयोः anvācayaśiṣṭayoḥ
अन्वाचयशिष्टानाम् anvācayaśiṣṭānām
Locative अन्वाचयशिष्टायाम् anvācayaśiṣṭāyām
अन्वाचयशिष्टयोः anvācayaśiṣṭayoḥ
अन्वाचयशिष्टासु anvācayaśiṣṭāsu