| Singular | Dual | Plural |
Nominative |
अन्वाचयशिष्टा
anvācayaśiṣṭā
|
अन्वाचयशिष्टे
anvācayaśiṣṭe
|
अन्वाचयशिष्टाः
anvācayaśiṣṭāḥ
|
Vocative |
अन्वाचयशिष्टे
anvācayaśiṣṭe
|
अन्वाचयशिष्टे
anvācayaśiṣṭe
|
अन्वाचयशिष्टाः
anvācayaśiṣṭāḥ
|
Accusative |
अन्वाचयशिष्टाम्
anvācayaśiṣṭām
|
अन्वाचयशिष्टे
anvācayaśiṣṭe
|
अन्वाचयशिष्टाः
anvācayaśiṣṭāḥ
|
Instrumental |
अन्वाचयशिष्टया
anvācayaśiṣṭayā
|
अन्वाचयशिष्टाभ्याम्
anvācayaśiṣṭābhyām
|
अन्वाचयशिष्टाभिः
anvācayaśiṣṭābhiḥ
|
Dative |
अन्वाचयशिष्टायै
anvācayaśiṣṭāyai
|
अन्वाचयशिष्टाभ्याम्
anvācayaśiṣṭābhyām
|
अन्वाचयशिष्टाभ्यः
anvācayaśiṣṭābhyaḥ
|
Ablative |
अन्वाचयशिष्टायाः
anvācayaśiṣṭāyāḥ
|
अन्वाचयशिष्टाभ्याम्
anvācayaśiṣṭābhyām
|
अन्वाचयशिष्टाभ्यः
anvācayaśiṣṭābhyaḥ
|
Genitive |
अन्वाचयशिष्टायाः
anvācayaśiṣṭāyāḥ
|
अन्वाचयशिष्टयोः
anvācayaśiṣṭayoḥ
|
अन्वाचयशिष्टानाम्
anvācayaśiṣṭānām
|
Locative |
अन्वाचयशिष्टायाम्
anvācayaśiṣṭāyām
|
अन्वाचयशिष्टयोः
anvācayaśiṣṭayoḥ
|
अन्वाचयशिष्टासु
anvācayaśiṣṭāsu
|