Sanskrit tools

Sanskrit declension


Declension of अन्वाचयशिष्ट anvācayaśiṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्वाचयशिष्टम् anvācayaśiṣṭam
अन्वाचयशिष्टे anvācayaśiṣṭe
अन्वाचयशिष्टानि anvācayaśiṣṭāni
Vocative अन्वाचयशिष्ट anvācayaśiṣṭa
अन्वाचयशिष्टे anvācayaśiṣṭe
अन्वाचयशिष्टानि anvācayaśiṣṭāni
Accusative अन्वाचयशिष्टम् anvācayaśiṣṭam
अन्वाचयशिष्टे anvācayaśiṣṭe
अन्वाचयशिष्टानि anvācayaśiṣṭāni
Instrumental अन्वाचयशिष्टेन anvācayaśiṣṭena
अन्वाचयशिष्टाभ्याम् anvācayaśiṣṭābhyām
अन्वाचयशिष्टैः anvācayaśiṣṭaiḥ
Dative अन्वाचयशिष्टाय anvācayaśiṣṭāya
अन्वाचयशिष्टाभ्याम् anvācayaśiṣṭābhyām
अन्वाचयशिष्टेभ्यः anvācayaśiṣṭebhyaḥ
Ablative अन्वाचयशिष्टात् anvācayaśiṣṭāt
अन्वाचयशिष्टाभ्याम् anvācayaśiṣṭābhyām
अन्वाचयशिष्टेभ्यः anvācayaśiṣṭebhyaḥ
Genitive अन्वाचयशिष्टस्य anvācayaśiṣṭasya
अन्वाचयशिष्टयोः anvācayaśiṣṭayoḥ
अन्वाचयशिष्टानाम् anvācayaśiṣṭānām
Locative अन्वाचयशिष्टे anvācayaśiṣṭe
अन्वाचयशिष्टयोः anvācayaśiṣṭayoḥ
अन्वाचयशिष्टेषु anvācayaśiṣṭeṣu