Sanskrit tools

Sanskrit declension


Declension of अन्वाचित anvācita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्वाचितः anvācitaḥ
अन्वाचितौ anvācitau
अन्वाचिताः anvācitāḥ
Vocative अन्वाचित anvācita
अन्वाचितौ anvācitau
अन्वाचिताः anvācitāḥ
Accusative अन्वाचितम् anvācitam
अन्वाचितौ anvācitau
अन्वाचितान् anvācitān
Instrumental अन्वाचितेन anvācitena
अन्वाचिताभ्याम् anvācitābhyām
अन्वाचितैः anvācitaiḥ
Dative अन्वाचिताय anvācitāya
अन्वाचिताभ्याम् anvācitābhyām
अन्वाचितेभ्यः anvācitebhyaḥ
Ablative अन्वाचितात् anvācitāt
अन्वाचिताभ्याम् anvācitābhyām
अन्वाचितेभ्यः anvācitebhyaḥ
Genitive अन्वाचितस्य anvācitasya
अन्वाचितयोः anvācitayoḥ
अन्वाचितानाम् anvācitānām
Locative अन्वाचिते anvācite
अन्वाचितयोः anvācitayoḥ
अन्वाचितेषु anvāciteṣu