Sanskrit tools

Sanskrit declension


Declension of अन्वाचिता anvācitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्वाचिता anvācitā
अन्वाचिते anvācite
अन्वाचिताः anvācitāḥ
Vocative अन्वाचिते anvācite
अन्वाचिते anvācite
अन्वाचिताः anvācitāḥ
Accusative अन्वाचिताम् anvācitām
अन्वाचिते anvācite
अन्वाचिताः anvācitāḥ
Instrumental अन्वाचितया anvācitayā
अन्वाचिताभ्याम् anvācitābhyām
अन्वाचिताभिः anvācitābhiḥ
Dative अन्वाचितायै anvācitāyai
अन्वाचिताभ्याम् anvācitābhyām
अन्वाचिताभ्यः anvācitābhyaḥ
Ablative अन्वाचितायाः anvācitāyāḥ
अन्वाचिताभ्याम् anvācitābhyām
अन्वाचिताभ्यः anvācitābhyaḥ
Genitive अन्वाचितायाः anvācitāyāḥ
अन्वाचितयोः anvācitayoḥ
अन्वाचितानाम् anvācitānām
Locative अन्वाचितायाम् anvācitāyām
अन्वाचितयोः anvācitayoḥ
अन्वाचितासु anvācitāsu