| Singular | Dual | Plural |
Nominative |
अन्वाचिता
anvācitā
|
अन्वाचिते
anvācite
|
अन्वाचिताः
anvācitāḥ
|
Vocative |
अन्वाचिते
anvācite
|
अन्वाचिते
anvācite
|
अन्वाचिताः
anvācitāḥ
|
Accusative |
अन्वाचिताम्
anvācitām
|
अन्वाचिते
anvācite
|
अन्वाचिताः
anvācitāḥ
|
Instrumental |
अन्वाचितया
anvācitayā
|
अन्वाचिताभ्याम्
anvācitābhyām
|
अन्वाचिताभिः
anvācitābhiḥ
|
Dative |
अन्वाचितायै
anvācitāyai
|
अन्वाचिताभ्याम्
anvācitābhyām
|
अन्वाचिताभ्यः
anvācitābhyaḥ
|
Ablative |
अन्वाचितायाः
anvācitāyāḥ
|
अन्वाचिताभ्याम्
anvācitābhyām
|
अन्वाचिताभ्यः
anvācitābhyaḥ
|
Genitive |
अन्वाचितायाः
anvācitāyāḥ
|
अन्वाचितयोः
anvācitayoḥ
|
अन्वाचितानाम्
anvācitānām
|
Locative |
अन्वाचितायाम्
anvācitāyām
|
अन्वाचितयोः
anvācitayoḥ
|
अन्वाचितासु
anvācitāsu
|