Sanskrit tools

Sanskrit declension


Declension of अगुणशील aguṇaśīla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगुणशीलम् aguṇaśīlam
अगुणशीले aguṇaśīle
अगुणशीलानि aguṇaśīlāni
Vocative अगुणशील aguṇaśīla
अगुणशीले aguṇaśīle
अगुणशीलानि aguṇaśīlāni
Accusative अगुणशीलम् aguṇaśīlam
अगुणशीले aguṇaśīle
अगुणशीलानि aguṇaśīlāni
Instrumental अगुणशीलेन aguṇaśīlena
अगुणशीलाभ्याम् aguṇaśīlābhyām
अगुणशीलैः aguṇaśīlaiḥ
Dative अगुणशीलाय aguṇaśīlāya
अगुणशीलाभ्याम् aguṇaśīlābhyām
अगुणशीलेभ्यः aguṇaśīlebhyaḥ
Ablative अगुणशीलात् aguṇaśīlāt
अगुणशीलाभ्याम् aguṇaśīlābhyām
अगुणशीलेभ्यः aguṇaśīlebhyaḥ
Genitive अगुणशीलस्य aguṇaśīlasya
अगुणशीलयोः aguṇaśīlayoḥ
अगुणशीलानाम् aguṇaśīlānām
Locative अगुणशीले aguṇaśīle
अगुणशीलयोः aguṇaśīlayoḥ
अगुणशीलेषु aguṇaśīleṣu