Sanskrit tools

Sanskrit declension


Declension of नीचैस्तना nīcaistanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नीचैस्तना nīcaistanā
नीचैस्तने nīcaistane
नीचैस्तनाः nīcaistanāḥ
Vocative नीचैस्तने nīcaistane
नीचैस्तने nīcaistane
नीचैस्तनाः nīcaistanāḥ
Accusative नीचैस्तनाम् nīcaistanām
नीचैस्तने nīcaistane
नीचैस्तनाः nīcaistanāḥ
Instrumental नीचैस्तनया nīcaistanayā
नीचैस्तनाभ्याम् nīcaistanābhyām
नीचैस्तनाभिः nīcaistanābhiḥ
Dative नीचैस्तनायै nīcaistanāyai
नीचैस्तनाभ्याम् nīcaistanābhyām
नीचैस्तनाभ्यः nīcaistanābhyaḥ
Ablative नीचैस्तनायाः nīcaistanāyāḥ
नीचैस्तनाभ्याम् nīcaistanābhyām
नीचैस्तनाभ्यः nīcaistanābhyaḥ
Genitive नीचैस्तनायाः nīcaistanāyāḥ
नीचैस्तनयोः nīcaistanayoḥ
नीचैस्तनानाम् nīcaistanānām
Locative नीचैस्तनायाम् nīcaistanāyām
नीचैस्तनयोः nīcaistanayoḥ
नीचैस्तनासु nīcaistanāsu