| Singular | Dual | Plural |
Nominative |
नीलालकवरूथी
nīlālakavarūthī
|
नीलालकवरूथिनौ
nīlālakavarūthinau
|
नीलालकवरूथिनः
nīlālakavarūthinaḥ
|
Vocative |
नीलालकवरूथिन्
nīlālakavarūthin
|
नीलालकवरूथिनौ
nīlālakavarūthinau
|
नीलालकवरूथिनः
nīlālakavarūthinaḥ
|
Accusative |
नीलालकवरूथिनम्
nīlālakavarūthinam
|
नीलालकवरूथिनौ
nīlālakavarūthinau
|
नीलालकवरूथिनः
nīlālakavarūthinaḥ
|
Instrumental |
नीलालकवरूथिना
nīlālakavarūthinā
|
नीलालकवरूथिभ्याम्
nīlālakavarūthibhyām
|
नीलालकवरूथिभिः
nīlālakavarūthibhiḥ
|
Dative |
नीलालकवरूथिने
nīlālakavarūthine
|
नीलालकवरूथिभ्याम्
nīlālakavarūthibhyām
|
नीलालकवरूथिभ्यः
nīlālakavarūthibhyaḥ
|
Ablative |
नीलालकवरूथिनः
nīlālakavarūthinaḥ
|
नीलालकवरूथिभ्याम्
nīlālakavarūthibhyām
|
नीलालकवरूथिभ्यः
nīlālakavarūthibhyaḥ
|
Genitive |
नीलालकवरूथिनः
nīlālakavarūthinaḥ
|
नीलालकवरूथिनोः
nīlālakavarūthinoḥ
|
नीलालकवरूथिनाम्
nīlālakavarūthinām
|
Locative |
नीलालकवरूथिनि
nīlālakavarūthini
|
नीलालकवरूथिनोः
nīlālakavarūthinoḥ
|
नीलालकवरूथिषु
nīlālakavarūthiṣu
|