Singular | Dual | Plural | |
Nominative |
नीलालकवरूथि
nīlālakavarūthi |
नीलालकवरूथिनी
nīlālakavarūthinī |
नीलालकवरूथीनि
nīlālakavarūthīni |
Vocative |
नीलालकवरूथि
nīlālakavarūthi नीलालकवरूथिन् nīlālakavarūthin |
नीलालकवरूथिनी
nīlālakavarūthinī |
नीलालकवरूथीनि
nīlālakavarūthīni |
Accusative |
नीलालकवरूथि
nīlālakavarūthi |
नीलालकवरूथिनी
nīlālakavarūthinī |
नीलालकवरूथीनि
nīlālakavarūthīni |
Instrumental |
नीलालकवरूथिना
nīlālakavarūthinā |
नीलालकवरूथिभ्याम्
nīlālakavarūthibhyām |
नीलालकवरूथिभिः
nīlālakavarūthibhiḥ |
Dative |
नीलालकवरूथिने
nīlālakavarūthine |
नीलालकवरूथिभ्याम्
nīlālakavarūthibhyām |
नीलालकवरूथिभ्यः
nīlālakavarūthibhyaḥ |
Ablative |
नीलालकवरूथिनः
nīlālakavarūthinaḥ |
नीलालकवरूथिभ्याम्
nīlālakavarūthibhyām |
नीलालकवरूथिभ्यः
nīlālakavarūthibhyaḥ |
Genitive |
नीलालकवरूथिनः
nīlālakavarūthinaḥ |
नीलालकवरूथिनोः
nīlālakavarūthinoḥ |
नीलालकवरूथिनाम्
nīlālakavarūthinām |
Locative |
नीलालकवरूथिनि
nīlālakavarūthini |
नीलालकवरूथिनोः
nīlālakavarūthinoḥ |
नीलालकवरूथिषु
nīlālakavarūthiṣu |